Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 anantaraṁ tasmai darpavākyeśvaranindāvādi vadanaṁ dvicatvāriṁśanmāsān yāvad avasthiteḥ sāmarthyañcādāyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अनन्तरं तस्मै दर्पवाक्येश्वरनिन्दावादि वदनं द्विचत्वारिंशन्मासान् यावद् अवस्थितेः सामर्थ्यञ्चादायि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অনন্তৰং তস্মৈ দৰ্পৱাক্যেশ্ৱৰনিন্দাৱাদি ৱদনং দ্ৱিচৎৱাৰিংশন্মাসান্ যাৱদ্ অৱস্থিতেঃ সামৰ্থ্যঞ্চাদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অনন্তরং তস্মৈ দর্পৱাক্যেশ্ৱরনিন্দাৱাদি ৱদনং দ্ৱিচৎৱারিংশন্মাসান্ যাৱদ্ অৱস্থিতেঃ সামর্থ্যঞ্চাদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနန္တရံ တသ္မဲ ဒရ္ပဝါကျေၑွရနိန္ဒာဝါဒိ ဝဒနံ ဒွိစတွာရိံၑန္မာသာန် ယာဝဒ် အဝသ္ထိတေး သာမရ္ထျဉ္စာဒါယိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anantaraM tasmai darpavAkyEzvaranindAvAdi vadanaM dvicatvAriMzanmAsAn yAvad avasthitEH sAmarthyanjcAdAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:5
17 अन्तरसन्दर्भाः  

kenāpi prakāreṇa ko'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalopenopasyātavyaṁ,


yaśca jano vipakṣatāṁ kurvvan sarvvasmād devāt pūjanīyavastuśconnaṁsyate svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavekṣyati ca tena vināśapātreṇa pāpapuruṣeṇodetavyaṁ|


tasmin dūrīkṛte sa vidharmmyudeṣyati kintu prabhu ryīśuḥ svamukhapavanena taṁ vidhvaṁsayiṣyati nijopasthitestejasā vināśayiṣyati ca|


aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca|


tataḥ sā yoṣit yat svakīyaṁ prāntarasthāśramaṁ pratyutpatituṁ śaknuyāt tadarthaṁ mahākurarasya pakṣadvayaṁ tasvai dattaṁ, sā tu tatra nāgato dūre kālaikaṁ kāladvayaṁ kālārddhañca yāvat pālyate|


sā ca yoṣit prāntaraṁ palāyitā yatastatreśvareṇa nirmmita āśrame ṣaṣṭhyadhikaśatadvayādhikasahasradināni tasyāḥ pālanena bhavitavyaṁ|


aparaṁ dhārmmikaiḥ saha yodhanasya teṣāṁ parājayasya cānumatiḥ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvabhāṣāvādināṁ sarvvadeśīyānāñcādhipatyamapi tasmā adāyi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्