Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 tasmād ye taṁ kalaṅkamarthataḥ paśo rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā pareṇa kenāpi krayavikraye karttuṁ na śakyete|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्माद् ये तं कलङ्कमर्थतः पशो र्नाम तस्य नाम्नः संख्याङ्कं वा धारयन्ति तान् विना परेण केनापि क्रयविक्रये कर्त्तुं न शक्येते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাদ্ যে তং কলঙ্কমৰ্থতঃ পশো ৰ্নাম তস্য নাম্নঃ সংখ্যাঙ্কং ৱা ধাৰযন্তি তান্ ৱিনা পৰেণ কেনাপি ক্ৰযৱিক্ৰযে কৰ্ত্তুং ন শক্যেতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাদ্ যে তং কলঙ্কমর্থতঃ পশো র্নাম তস্য নাম্নঃ সংখ্যাঙ্কং ৱা ধারযন্তি তান্ ৱিনা পরেণ কেনাপি ক্রযৱিক্রযে কর্ত্তুং ন শক্যেতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာဒ် ယေ တံ ကလင်္ကမရ္ထတး ပၑော ရ္နာမ တသျ နာမ္နး သံချာင်္ကံ ဝါ ဓာရယန္တိ တာန် ဝိနာ ပရေဏ ကေနာပိ ကြယဝိကြယေ ကရ္တ္တုံ န ၑကျေတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAd yE taM kalagkamarthataH pazO rnAma tasya nAmnaH saMkhyAgkaM vA dhArayanti tAn vinA parENa kEnApi krayavikrayE karttuM na zakyEtE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:17
11 अन्तरसन्दर्भाः  

itaḥ paraṁ ko'pi māṁ na kliśnātu yasmād ahaṁ svagātre prabho ryīśukhrīṣṭasya cihnāni dhāraye|


aparaṁ kṣudramahaddhanidaridramuktadāsān sarvvān dakṣiṇakare bhāle vā kalaṅkaṁ grāhayati|


atra jñānena prakāśitavyaṁ| yo buddhiviśiṣṭaḥ sa paśoḥ saṁkhyāṁ gaṇayatu yataḥ sā mānavasya saṁkhyā bhavati| sā ca saṁkhyā ṣaṭṣaṣṭyadhikaṣaṭśatāni|


teṣāṁ yātanāyā dhūmo 'nantakālaṁ yāvad udgamiṣyati ye ca paśuṁ tasya pratimāñca pūjayanti tasya nāmno 'ṅkaṁ vā gṛhlanti te divāniśaṁ kañcana virāmaṁ na prāpsyanti|


tatpaścād tṛtīyo dūta upasthāyoccairavadat, yaḥ kaścita taṁ śaśuṁ tasya pratimāñca praṇamati svabhāle svakare vā kalaṅkaṁ gṛhlāti ca


vahnimiśritasya kācamayasya jalāśayasyākṛtirapi dṛṣṭā ye ca paśostatpratimāyāstannāmno 'ṅkasya ca prabhūtavantaste tasya kācamayajalāśayasya tīre tiṣṭhanta īśvarīyavīṇā dhārayanti,


tasyā bhāle nigūḍhavākyamidaṁ pṛthivīsthaveśyānāṁ ghṛṇyakriyāṇāñca mātā mahābābiliti nāma likhitam āste|


anantaraṁ mayā siṁhāsanāni dṛṣṭāni tatra ye janā upāviśan tebhyo vicārabhāro 'dīyata; anantaraṁ yīśoḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yeṣāṁ śiraśchedanaṁ kṛtaṁ paśostadīyapratimāyā vā pūjā yai rna kṛtā bhāle kare vā kalaṅko 'pi na dhṛtasteṣām ātmāno 'pi mayā dṛṣṭāḥ, te prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭena sārddhaṁ rājatvamakurvvan|


tasya vadanadarśanaṁ prāpsyanti bhāleṣu ca tasya nāma likhitaṁ bhaviṣyati|


yo jano jayati tamahaṁ madīyeśvarasya mandire stambhaṁ kṛtvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyeśvarasya nāma madīyeśvarasya puryyā api nāma arthato yā navīnā yirūśānam purī svargāt madīyeśvarasya samīpād avarokṣyati tasyā nāma mamāpi nūtanaṁ nāma lekhiṣyāmi|


īśvarasya dāsā yāvad asmābhi rbhāleṣu mudrayāṅkitā na bhaviṣyanti tāvat pṛthivī samudro taravaśca yuṣmābhi rna hiṁsyantāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्