Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 anantaraṁ pṛthivīta udgacchan apara ekaḥ paśu rmayā dṛṣṭaḥ sa meṣaśāvakavat śṛṅgadvayaviśiṣṭa āsīt nāgavaccābhāṣata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अनन्तरं पृथिवीत उद्गच्छन् अपर एकः पशु र्मया दृष्टः स मेषशावकवत् शृङ्गद्वयविशिष्ट आसीत् नागवच्चाभाषत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অনন্তৰং পৃথিৱীত উদ্গচ্ছন্ অপৰ একঃ পশু ৰ্মযা দৃষ্টঃ স মেষশাৱকৱৎ শৃঙ্গদ্ৱযৱিশিষ্ট আসীৎ নাগৱচ্চাভাষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অনন্তরং পৃথিৱীত উদ্গচ্ছন্ অপর একঃ পশু র্মযা দৃষ্টঃ স মেষশাৱকৱৎ শৃঙ্গদ্ৱযৱিশিষ্ট আসীৎ নাগৱচ্চাভাষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနန္တရံ ပၖထိဝီတ ဥဒ္ဂစ္ဆန် အပရ ဧကး ပၑု ရ္မယာ ဒၖၐ္ဋး သ မေၐၑာဝကဝတ် ၑၖင်္ဂဒွယဝိၑိၐ္ဋ အာသီတ် နာဂဝစ္စာဘာၐတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anantaraM pRthivIta udgacchan apara EkaH pazu rmayA dRSTaH sa mESazAvakavat zRggadvayaviziSTa AsIt nAgavaccAbhASata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:11
17 अन्तरसन्दर्भाः  

aparañca ye janā meṣaveśena yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vṛkā etādṛśebhyo bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalena tān paricetuṁ śaknutha|


yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|


yaśca jano vipakṣatāṁ kurvvan sarvvasmād devāt pūjanīyavastuśconnaṁsyate svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavekṣyati ca tena vināśapātreṇa pāpapuruṣeṇodetavyaṁ|


aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca|


tato nāgo yoṣite kruddhvā tadvaṁśasyāvaśiṣṭalokairarthato ya īśvarasyājñāḥ pālayanti yīśoḥ sākṣyaṁ dhārayanti ca taiḥ saha yoddhuṁ nirgatavān|


tataḥ paramahaṁ sāgarīyasikatāyāṁ tiṣṭhan sāgarād udgacchantam ekaṁ paśuṁ dṛṣṭavān tasya daśa śṛṅgāṇi sapta śirāṁsi ca daśa śṛṅgeṣu daśa kirīṭāni śiraḥsu ceśvaranindāsūcakāni nāmāni vidyante|


tasmād ye taṁ kalaṅkamarthataḥ paśo rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā pareṇa kenāpi krayavikraye karttuṁ na śakyete|


yaśca nāgastasmai paśave sāmarthyaṁ dattavān sarvve taṁ prāṇaman paśumapi praṇamanto 'kathayan, ko vidyate paśostulyastena ko yoddhumarhati|


anantaraṁ nāgasya vadanāt paśo rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayo 'śucaya ātmāno mayā dṛṣṭāste maṇḍūkākārāḥ|


mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्