Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং স মহানাগো ঽৰ্থতো দিযাৱলঃ (অপৱাদকঃ) শযতানশ্চ (ৱিপক্ষঃ) ইতি নাম্না ৱিখ্যাতো যঃ পুৰাতনঃ সৰ্পঃ কৃৎস্নং নৰলোকং ভ্ৰামযতি স পৃথিৱ্যাং নিপাতিতস্তেন সাৰ্দ্ধং তস্য দূতা অপি তত্ৰ নিপাতিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং স মহানাগো ঽর্থতো দিযাৱলঃ (অপৱাদকঃ) শযতানশ্চ (ৱিপক্ষঃ) ইতি নাম্না ৱিখ্যাতো যঃ পুরাতনঃ সর্পঃ কৃৎস্নং নরলোকং ভ্রামযতি স পৃথিৱ্যাং নিপাতিতস্তেন সার্দ্ধং তস্য দূতা অপি তত্র নিপাতিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ သ မဟာနာဂေါ 'ရ္ထတော ဒိယာဝလး (အပဝါဒကး) ၑယတာနၑ္စ (ဝိပက္ၐး) ဣတိ နာမ္နာ ဝိချာတော ယး ပုရာတနး သရ္ပး ကၖတ္သ္နံ နရလောကံ ဘြာမယတိ သ ပၖထိဝျာံ နိပါတိတသ္တေန သာရ္ဒ္ဓံ တသျ ဒူတာ အပိ တတြ နိပါတိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:9
68 अन्तरसन्दर्भाः  

vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ|


yato bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavet tarhi manonītamānavā api bhrāmiṣyante|


paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata|


tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ


tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍopari nidhāya gaditavān,


anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharopari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,


tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|


tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?


etastin samaye dvādaśaśiṣyeṣu gaṇita īṣkariyotīyarūḍhimān yo yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt


aparaṁ prabhuruvāca, he śimon paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,


ye kathāmātraṁ śṛṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayena śaitānetya hṛdayātṛ tāṁ kathām apaharati ta eva mārgapārśvasthabhūmisvarūpāḥ|


adhunā jagatosya vicāra: sampatsyate, adhunāsya jagata: patī rājyāt cyoṣyati|


itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād etasya jagataḥ patirāgacchati kintu mayā saha tasya kopi sambandho nāsti|


etajjagato'dhipati rdaṇḍājñāṁ prāpnoti tasmād daṇḍe prabodhaṁ janayiṣyati|


yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?


yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|


adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|


taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tejasvidūtasya veśaṁ dhārayati,


kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi|


aparam utkṛṣṭadarśanaprāptito yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravedhakam ekaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatāno dūtaḥ|


śayatānaḥ kalpanāsmābhirajñātā nahi, ato vayaṁ yat tena na vañcyāmahe tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|


ataeva mānuṣāṇāṁ cāturīto bhramakadhūrttatāyāśchalācca jātena sarvveṇa śikṣāvāyunā vayaṁ yad bālakā iva dolāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


kenāpi prakāreṇa ko'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalopenopasyātavyaṁ,


kiñcādam bhrāntiyukto nābhavat yoṣideva bhrāntiyuktā bhūtvātyācāriṇī babhūva|


aparaṁ pāpiṣṭhāḥ khalāśca lokā bhrāmyanto bhramayantaścottarottaraṁ duṣṭatvena varddhiṣyante|


teṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt so'pi tadvat tadviśiṣṭo'bhūt tasyābhiprāyo'yaṁ yat sa mṛtyubalādhikāriṇaṁ śayatānaṁ mṛtyunā balahīnaṁ kuryyāt


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yato yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mṛgayate,


vayam īśvarāt jātāḥ kintu kṛtsnaḥ saṁsāraḥ pāpātmano vaśaṁ gato 'stīti jānīmaḥ|


kintu pradhānadivyadūto mīkhāyelo yadā mūsaso dehe śayatānena vivadamānaḥ samabhāṣata tadā tisman nindārūpaṁ daṇḍaṁ samarpayituṁ sāhasaṁ na kṛtvākathayat prabhustvāṁ bhartsayatāṁ|


tasmād ānandatu svargo hṛṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpo yuvāmevākramiṣyati| yuvayoravatīrṇo yat śaitāno 'tīva kāpanaḥ| alpo me samayo 'styetaccāpi tenāvagamyate||


tataḥ svarge 'param ekaṁ citraṁ dṛṣṭaṁ mahānāga eka upātiṣṭhat sa lohitavarṇastasya sapta śirāṁsi sapta śṛṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|


tataḥ paraṁ svarge saṁgrāma upāpiṣṭhat mīkhāyelastasya dūtāśca tena nāgena sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan


tasya paśoḥ sākṣād yeṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pṛthivīnivāsino bhrāmayati, viśeṣato yaḥ paśuḥ khaṅgena kṣatayukto bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pṛthivīnivāsina ādiśati|


ta āścaryyakarmmakāriṇo bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādine yena yuddhena bhavitavyaṁ tatkṛte kṛtsrajagato rājñāḥ saṁgrahītuṁ teṣāṁ sannidhiṁ nirgacchanti|


sa balavatā svareṇa vācamimām aghoṣayat patitā patitā mahābābil, sā bhūtānāṁ vasatiḥ sarvveṣām aśucyātmanāṁ kārā sarvveṣām aśucīnāṁ ghṛṇyānāñca pakṣiṇāṁ piñjaraścābhavat|


dīpasyāpi prabhā tadvat puna rna drakṣyate tvayi| na kanyāvarayoḥ śabdaḥ punaḥ saṁśroṣyate tvayi| yasmānmukhyāḥ pṛthivyā ye vaṇijaste'bhavan tava| yasmācca jātayaḥ sarvvā mohitāstava māyayā|


tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau|


tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|


aparam avaśiṣṭān thuyātīrasthalokān arthato yāvantastāṁ śikṣāṁ na dhārayanti ye ca kaiścit śayatānasya gambhīrārthā ucyante tān ye nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nāropayiṣyāmi;


tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|


teṣāṁ bhramayitā ca śayatāno vahnigandhakayo rhrade 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat te divāniśaṁ yātanāṁ bhokṣyante|


tataḥ sa pṛthivyāścaturdikṣu sthitān sarvvajātīyān viśeṣato jūjākhyān mājūjākhyāṁśca sāmudrasikatāvad bahusaṁkhyakān janān bhramayitvā yuddhārthaṁ saṁgrahītuṁ nirgamiṣyati|


paśya yihūdīyā na santo ye mṛṣāvādinaḥ svān yihūdīyān vadanti teṣāṁ śayatānasamājīyānāṁ kāṁścid aham āneṣyāmi paśya te madājñāta āgatya tava caraṇayoḥ praṇaṁsyanti tvañca mama priyo 'sīti jñāsyanti|


tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi|


aparam avaśiṣṭā ye mānavā tai rdaṇḍai rna hatāste yathā dṛṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्