Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 sa svalāṅgūlena gaganasthanakṣatrāṇāṁ tṛtīyāṁśam avamṛjya pṛthivyāṁ nyapātayat| sa eva nāgo navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yoṣito 'ntike 'tiṣṭhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স স্ৱলাঙ্গূলেন গগনস্থনক্ষত্ৰাণাং তৃতীযাংশম্ অৱমৃজ্য পৃথিৱ্যাং ন্যপাতযৎ| স এৱ নাগো নৱজাতং সন্তানং গ্ৰসিতুম্ উদ্যতস্তস্যাঃ প্ৰসৱিষ্যমাণাযা যোষিতো ঽন্তিকে ঽতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স স্ৱলাঙ্গূলেন গগনস্থনক্ষত্রাণাং তৃতীযাংশম্ অৱমৃজ্য পৃথিৱ্যাং ন্যপাতযৎ| স এৱ নাগো নৱজাতং সন্তানং গ্রসিতুম্ উদ্যতস্তস্যাঃ প্রসৱিষ্যমাণাযা যোষিতো ঽন্তিকে ঽতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သ သွလာင်္ဂူလေန ဂဂနသ္ထနက္ၐတြာဏာံ တၖတီယာံၑမ် အဝမၖဇျ ပၖထိဝျာံ နျပါတယတ်၊ သ ဧဝ နာဂေါ နဝဇာတံ သန္တာနံ ဂြသိတုမ် ဥဒျတသ္တသျား ပြသဝိၐျမာဏာယာ ယောၐိတော 'န္တိကေ 'တိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO 'ntikE 'tiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:4
22 अन्तरसन्दर्भाः  

yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yato yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mṛgayate,


tataḥ paraṁ svarge saṁgrāma upāpiṣṭhat mīkhāyelastasya dūtāśca tena nāgena sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


mayā dṛṣṭaḥ sa paśuścitravyāghrasadṛśaḥ kintu tasya caraṇau bhallūkasyeva vadanañca siṁhavadanamiva| nāgane tasmai svīyaparākramaḥ svīyaṁ siṁhāsanaṁ mahādhipatyañcādāyi|


yaśca nāgastasmai paśave sāmarthyaṁ dattavān sarvve taṁ prāṇaman paśumapi praṇamanto 'kathayan, ko vidyate paśostulyastena ko yoddhumarhati|


anantaraṁ nāgasya vadanāt paśo rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayo 'śucaya ātmāno mayā dṛṣṭāste maṇḍūkākārāḥ|


aparaṁ tvayā dṛṣṭā yoṣit sā mahānagarī yā pṛthivyā rājñām upari rājatvaṁ kurute|


aparaṁ nāgo 'rthataḥ yo vṛddhaḥ sarpo 'pavādakaḥ śayatānaścāsti tameva dhṛtvā varṣasahasraṁ yāvad baddhavān|


aparaṁ tṛtīyadūtena tūryyāṁ vāditāyāṁ dīpa iva jvalantī ekā mahatī tārā gagaṇāt nipatya nadīnāṁ jalaprasravaṇānāñcoparyyāvatīrṇā|


tasyāstārāyā nāma nāgadamanakamiti, tena toyānāṁ tṛtīyāṁśe nāgadamanakībhūte toyānāṁ tiktatvāt bahavo mānavā mṛtāḥ|


aparaṁ caturthadūtena tūryyāṁ vāditāyāṁ sūryyasya tṛtīyāṁśaścandrasya tṛtīyāṁśo nakṣatrāṇāñca tṛtīyāṁśaḥ prahṛtaḥ, tena teṣāṁ tṛtīyāṁśe 'ndhakārībhūte divasastṛtīyāṁśakālaṁ yāvat tejohīno bhavati niśāpi tāmevāvasthāṁ gacchati|


prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|


anantaraṁ dvitīyadūtena tūryyāṁ vāditāyāṁ vahninā prajvalito mahāparvvataḥ sāgare nikṣiptastena sāgarasya tṛtīyāṁśo raktībhūtaḥ


sāgare sthitānāṁ saprāṇānāṁ sṛṣṭavastūnāṁ tṛtīyāṁśo mṛtaḥ, arṇavayānānām api tṛtīyāṁśo naṣṭaḥ|


vṛścikānāmiva teṣāṁ lāṅgūlāni santi, teṣu lāṅgūleṣu kaṇṭakāni vidyante, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya te sāmarthyaprāptāḥ|


teṣāṁ vājināṁ balaṁ mukheṣu lāṅgūleṣu ca sthitaṁ, yatasteṣāṁ lāṅgūlāni sarpākārāṇi mastakaviśiṣṭāni ca taireva te hiṁsanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्