Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 tato nāgo yoṣite kruddhvā tadvaṁśasyāvaśiṣṭalokairarthato ya īśvarasyājñāḥ pālayanti yīśoḥ sākṣyaṁ dhārayanti ca taiḥ saha yoddhuṁ nirgatavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततो नागो योषिते क्रुद्ध्वा तद्वंशस्यावशिष्टलोकैरर्थतो य ईश्वरस्याज्ञाः पालयन्ति यीशोः साक्ष्यं धारयन्ति च तैः सह योद्धुं निर्गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততো নাগো যোষিতে ক্ৰুদ্ধ্ৱা তদ্ৱংশস্যাৱশিষ্টলোকৈৰৰ্থতো য ঈশ্ৱৰস্যাজ্ঞাঃ পালযন্তি যীশোঃ সাক্ষ্যং ধাৰযন্তি চ তৈঃ সহ যোদ্ধুং নিৰ্গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততো নাগো যোষিতে ক্রুদ্ধ্ৱা তদ্ৱংশস্যাৱশিষ্টলোকৈরর্থতো য ঈশ্ৱরস্যাজ্ঞাঃ পালযন্তি যীশোঃ সাক্ষ্যং ধারযন্তি চ তৈঃ সহ যোদ্ধুং নির্গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတော နာဂေါ ယောၐိတေ ကြုဒ္ဓွာ တဒွံၑသျာဝၑိၐ္ဋလောကဲရရ္ထတော ယ ဤၑွရသျာဇ္ဉား ပါလယန္တိ ယီၑေား သာက္ၐျံ ဓာရယန္တိ စ တဲး သဟ ယောဒ္ဓုံ နိရ္ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatO nAgO yOSitE kruddhvA tadvaMzasyAvaziSTalOkairarthatO ya IzvarasyAjnjAH pAlayanti yIzOH sAkSyaM dhArayanti ca taiH saha yOddhuM nirgatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:17
26 अन्तरसन्दर्भाः  

paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|


he bhrātaro yuṣmatsamīpe mamāgamanakāle'haṁ vaktṛtāyā vidyāyā vā naipuṇyeneśvarasya sākṣyaṁ pracāritavān tannahi;


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yato yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mṛgayate,


vayaṁ taṁ jānīma iti tadīyājñāpālanenāvagacchāmaḥ|


īśvarasya putre yo viśvāsiti sa nijāntare tat sākṣyaṁ dhārayati; īśvare yo na viśvasiti sa tam anṛtavādinaṁ karoti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


vayam īśvarasya santāneṣu prīyāmahe tad anena jānīmo yad īśvare prīyāmahe tasyājñāḥ pālayāmaśca|


sa ceśvarasya vākye khrīṣṭasya sākṣye ca yadyad dṛṣṭavān tasya pramāṇaṁ dattavān|


yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|


aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca|


kintu medinī yoṣitam upakurvvatī nijavadanaṁ vyādāya nāgamukhād udgīrṇāṁ nadīm apivat|


aparaṁ dhārmmikaiḥ saha yodhanasya teṣāṁ parājayasya cānumatiḥ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvabhāṣāvādināṁ sarvvadeśīyānāñcādhipatyamapi tasmā adāyi|


ye mānavā īśvarasyājñā yīśau viśvāsañca pālayanti teṣāṁ pavitralokānāṁ sahiṣṇutayātra prakāśitavyaṁ|


te meṣaśāvakena sārddhaṁ yotsyanti, kintu meṣaśāvakastān jeṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅgino 'pyāhūtā abhirucitā viśvāsyāśca|


mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


he svargavāsinaḥ sarvve pavitrāḥ preritāśca he| he bhāvivādino yūyaṁ kṛte tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yo vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||


anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|


anantaraṁ mayā siṁhāsanāni dṛṣṭāni tatra ye janā upāviśan tebhyo vicārabhāro 'dīyata; anantaraṁ yīśoḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yeṣāṁ śiraśchedanaṁ kṛtaṁ paśostadīyapratimāyā vā pūjā yai rna kṛtā bhāle kare vā kalaṅko 'pi na dhṛtasteṣām ātmāno 'pi mayā dṛṣṭāḥ, te prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭena sārddhaṁ rājatvamakurvvan|


amutavṛkṣasyādhikāraprāptyarthaṁ dvārai rnagarapraveśārthañca ye tasyājñāḥ pālayanti ta eva dhanyāḥ|


anantaraṁ pañcamamudrāyāṁ tena mocitāyām īśvaravākyahetostatra sākṣyadānācca cheditānāṁ lokānāṁ dehino vedyā adho mayādṛśyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्