Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 tasmād ānandatu svargo hṛṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpo yuvāmevākramiṣyati| yuvayoravatīrṇo yat śaitāno 'tīva kāpanaḥ| alpo me samayo 'styetaccāpi tenāvagamyate||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्माद् आनन्दतु स्वर्गो हृष्यन्तां तन्निवामिनः। हा भूमिसागरौ तापो युवामेवाक्रमिष्यति। युवयोरवतीर्णो यत् शैतानो ऽतीव कापनः। अल्पो मे समयो ऽस्त्येतच्चापि तेनावगम्यते॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্মাদ্ আনন্দতু স্ৱৰ্গো হৃষ্যন্তাং তন্নিৱামিনঃ| হা ভূমিসাগৰৌ তাপো যুৱামেৱাক্ৰমিষ্যতি| যুৱযোৰৱতীৰ্ণো যৎ শৈতানো ঽতীৱ কাপনঃ| অল্পো মে সমযো ঽস্ত্যেতচ্চাপি তেনাৱগম্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্মাদ্ আনন্দতু স্ৱর্গো হৃষ্যন্তাং তন্নিৱামিনঃ| হা ভূমিসাগরৌ তাপো যুৱামেৱাক্রমিষ্যতি| যুৱযোরৱতীর্ণো যৎ শৈতানো ঽতীৱ কাপনঃ| অল্পো মে সমযো ঽস্ত্যেতচ্চাপি তেনাৱগম্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသ္မာဒ် အာနန္ဒတု သွရ္ဂော ဟၖၐျန္တာံ တန္နိဝါမိနး၊ ဟာ ဘူမိသာဂရော် တာပေါ ယုဝါမေဝါကြမိၐျတိ၊ ယုဝယောရဝတီရ္ဏော ယတ် ၑဲတာနော 'တီဝ ကာပနး၊ အလ္ပော မေ သမယော 'သ္တျေတစ္စာပိ တေနာဝဂမျတေ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasmAd Anandatu svargO hRSyantAM tannivAminaH| hA bhUmisAgarau tApO yuvAmEvAkramiSyati| yuvayOravatIrNO yat zaitAnO 'tIva kApanaH| alpO mE samayO 'styEtaccApi tEnAvagamyatE||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:12
18 अन्तरसन्दर्भाः  

tadvadahaṁ yuṣmān vyāharāmi, ekena pāpinā manasi parivarttite, īśvarasya dūtānāṁ madhyepyānando jāyate|


sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||


yenāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyate|


he priyatamāḥ, yūyam etadekaṁ vākyam anavagatā mā bhavata yat prabhoḥ sākṣād dinamekaṁ varṣasahasravad varṣasahasrañca dinaikavat|


aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ|


pṛthivīnivāsinaśca tayo rhetorānandiṣyanti sukhabhogaṁ kurvvantaḥ parasparaṁ dānāni preṣayiṣyanti ca yatastābhyāṁ bhaviṣyadvādibhyāṁ pṛthivīnivāsino yātanāṁ prāptāḥ|


dvitīyaḥ santāpo gataḥ paśya tṛtīyaḥ santāpastūrṇam āgacchati|


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


tataḥ sa īśvaranindanārthaṁ mukhaṁ vyādāya tasya nāma tasyāvāsaṁ svarganivāsinaśca ninditum ārabhata|


he svargavāsinaḥ sarvve pavitrāḥ preritāśca he| he bhāvivādino yūyaṁ kṛte tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yo vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||


tadā nirīkṣamāṇena mayākāśamadhyenābhipatata ekasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyo vāditavyāsteṣām avaśiṣṭatūrīdhvanitaḥ pṛthivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|


prathamaḥ santāpo gatavān paśya itaḥ paramapi dvābhyāṁ santāpābhyām upasthātavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्