Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 tatastayoḥ prabhurapi yasyāṁ mahāpuryyāṁ kruśe hato 'rthato yasyāḥ pāramārthikanāmanī sidomaṁ misaraśceti tasyā mahāpuryyāṁḥ sanniveśe tayoḥ kuṇape sthāsyataḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततस्तयोः प्रभुरपि यस्यां महापुर्य्यां क्रुशे हतो ऽर्थतो यस्याः पारमार्थिकनामनी सिदोमं मिसरश्चेति तस्या महापुर्य्यांः सन्निवेशे तयोः कुणपे स्थास्यतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততস্তযোঃ প্ৰভুৰপি যস্যাং মহাপুৰ্য্যাং ক্ৰুশে হতো ঽৰ্থতো যস্যাঃ পাৰমাৰ্থিকনামনী সিদোমং মিসৰশ্চেতি তস্যা মহাপুৰ্য্যাংঃ সন্নিৱেশে তযোঃ কুণপে স্থাস্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততস্তযোঃ প্রভুরপি যস্যাং মহাপুর্য্যাং ক্রুশে হতো ঽর্থতো যস্যাঃ পারমার্থিকনামনী সিদোমং মিসরশ্চেতি তস্যা মহাপুর্য্যাংঃ সন্নিৱেশে তযোঃ কুণপে স্থাস্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတသ္တယေား ပြဘုရပိ ယသျာံ မဟာပုရျျာံ ကြုၑေ ဟတော 'ရ္ထတော ယသျား ပါရမာရ္ထိကနာမနီ သိဒေါမံ မိသရၑ္စေတိ တသျာ မဟာပုရျျာံး သန္နိဝေၑေ တယေား ကုဏပေ သ္ထာသျတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatastayOH prabhurapi yasyAM mahApuryyAM kruzE hatO 'rthatO yasyAH pAramArthikanAmanI sidOmaM misarazcEti tasyA mahApuryyAMH sannivEzE tayOH kuNapE sthAsyataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:8
40 अन्तरसन्दर्भाः  

yuṣmānahaṁ tathyaṁ vacmi vicāradine tatpurasya daśātaḥ sidomamorāpurayordaśā sahyatarā bhaviṣyati|


paścāt he śaula he śaula kuto māṁ tāḍayasi? svaṁ prati proktam etaṁ śabdaṁ śrutvā


tasmād yīśurapi yat svarudhireṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmṛtiṁ bhuktavān|


svamanobhirīśvarasya putraṁ punaḥ kruśe ghnanti lajjāspadaṁ kurvvate ca tarhi manaḥparāvarttanāya punastān navīnīkarttuṁ ko'pi na śaknoti|


sidomam amorā cetināmake nagare bhaviṣyatāṁ duṣṭānāṁ dṛṣṭāntaṁ vidhāya bhasmīkṛtya vināśena daṇḍitavān;


aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate|


taddaṇḍe mahābhūmikampe jāte puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tena bhūmikampena hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyeśvarasya praśaṁsām akīrttayan|


tato nānājātīyā nānāvaṁśīyā nānābhāṣāvādino nānādeśīyāśca bahavo mānavāḥ sārddhadinatrayaṁ tayoḥ kuṇape nirīkṣiṣyante, tayoḥ kuṇapayoḥ śmaśāne sthāpanaṁ nānujñāsyanti|


tatkuṇḍasthaphalāni ca bahi rmardditāni tataḥ kuṇḍamadhyāt nirgataṁ raktaṁ krośaśataparyyantam aśvānāṁ khalīnān yāvad vyāpnot|


tatpaścād dvitīya eko dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krodhamadam apāyayat|


tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil ceśvareṇa svakīyapracaṇḍakopamadirāpātradānārthaṁ saṁsmṛtā|


tadanantaraṁ teṣāṁ saptakaṁsadhāriṇāṁ saptadūtānām eka āgatya māṁ sambhāṣyāvadat, atrāgaccha, medinyā narapatayo yayā veśyayā sārddhaṁ vyabhicārakarmma kṛtavantaḥ,


aparaṁ tvayā dṛṣṭā yoṣit sā mahānagarī yā pṛthivyā rājñām upari rājatvaṁ kurute|


tasyā bhāle nigūḍhavākyamidaṁ pṛthivīsthaveśyānāṁ ghṛṇyakriyāṇāñca mātā mahābābiliti nāma likhitam āste|


tasyāstai ryātanābhīte rdūre sthitvedamucyate, hā hā bābil mahāsthāna hā prabhāvānvite puri, ekasmin āgatā daṇḍe vicārājñā tvadīyakā|


dūre tiṣṭhantastasyā dāhasya dhūmaṁ nirīkṣamāṇā uccaiḥsvareṇa vadanti tasyā mahānagaryyāḥ kiṁ tulyaṁ?


sa balavatā svareṇa vācamimām aghoṣayat patitā patitā mahābābil, sā bhūtānāṁ vasatiḥ sarvveṣām aśucyātmanāṁ kārā sarvveṣām aśucīnāṁ ghṛṇyānāñca pakṣiṇāṁ piñjaraścābhavat|


anantaram eko balavān dūto bṛhatpeṣaṇīprastaratulyaṁ pāṣāṇamekaṁ gṛhītvā samudre nikṣipya kathitavān, īdṛgbalaprakāśena bābil mahānagarī nipātayiṣyate tatastasyā uddeśaḥ puna rna lapsyate|


bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvveṣāṁ śoṇitaṁ teṣāṁ prāptaṁ sarvvaṁ tavāntare||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्