Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 tayo rbhaviṣyadvākyakathanadineṣu yathā vṛṣṭi rna jāyate tathā gaganaṁ roddhuṁ tayoḥ sāmarthyam asti, aparaṁ toyāni śoṇitarūpāṇi karttuṁ nijābhilāṣāt muhurmuhuḥ sarvvavidhadaṇḍaiḥ pṛthivīm āhantuñca tayoḥ sāmarthyamasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तयो र्भविष्यद्वाक्यकथनदिनेषु यथा वृष्टि र्न जायते तथा गगनं रोद्धुं तयोः सामर्थ्यम् अस्ति, अपरं तोयानि शोणितरूपाणि कर्त्तुं निजाभिलाषात् मुहुर्मुहुः सर्व्वविधदण्डैः पृथिवीम् आहन्तुञ्च तयोः सामर्थ्यमस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তযো ৰ্ভৱিষ্যদ্ৱাক্যকথনদিনেষু যথা ৱৃষ্টি ৰ্ন জাযতে তথা গগনং ৰোদ্ধুং তযোঃ সামৰ্থ্যম্ অস্তি, অপৰং তোযানি শোণিতৰূপাণি কৰ্ত্তুং নিজাভিলাষাৎ মুহুৰ্মুহুঃ সৰ্ৱ্ৱৱিধদণ্ডৈঃ পৃথিৱীম্ আহন্তুঞ্চ তযোঃ সামৰ্থ্যমস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তযো র্ভৱিষ্যদ্ৱাক্যকথনদিনেষু যথা ৱৃষ্টি র্ন জাযতে তথা গগনং রোদ্ধুং তযোঃ সামর্থ্যম্ অস্তি, অপরং তোযানি শোণিতরূপাণি কর্ত্তুং নিজাভিলাষাৎ মুহুর্মুহুঃ সর্ৱ্ৱৱিধদণ্ডৈঃ পৃথিৱীম্ আহন্তুঞ্চ তযোঃ সামর্থ্যমস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တယော ရ္ဘဝိၐျဒွါကျကထနဒိနေၐု ယထာ ဝၖၐ္ဋိ ရ္န ဇာယတေ တထာ ဂဂနံ ရောဒ္ဓုံ တယေား သာမရ္ထျမ် အသ္တိ, အပရံ တောယာနိ ၑောဏိတရူပါဏိ ကရ္တ္တုံ နိဇာဘိလာၐာတ် မုဟုရ္မုဟုး သရွွဝိဓဒဏ္ဍဲး ပၖထိဝီမ် အာဟန္တုဉ္စ တယေား သာမရ္ထျမသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tayO rbhaviSyadvAkyakathanadinESu yathA vRSTi rna jAyatE tathA gaganaM rOddhuM tayOH sAmarthyam asti, aparaM tOyAni zONitarUpANi karttuM nijAbhilASAt muhurmuhuH sarvvavidhadaNPaiH pRthivIm Ahantunjca tayOH sAmarthyamasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:6
11 अन्तरसन्दर्भाः  

aparañca yathārthaṁ vacmi, eliyasya jīvanakāle yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin deśe mahādurbhikṣam ajaniṣṭa tadānīm isrāyelo deśasya madhye bahvyo vidhavā āsan,


paścāt mama dvābhyāṁ sākṣibhyāṁ mayā sāmarthyaṁ dāyiṣyate tāvuṣṭralomajavastraparihitau ṣaṣṭhyadhikadviśatādhikasahasradināni yāvad bhaviṣyadvākyāni vadiṣyataḥ|


tataḥ paraṁ dvitīyo dūtaḥ svakaṁse yadyad avidyata tat samudre 'srāvayat tena sa kuṇapasthaśoṇitarūpyabhavat samudre sthitāśca sarvve prāṇino mṛtyuṁ gatāḥ|


aparaṁ tṛtīyo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇeṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ toyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|


anantaraṁ dvitīyadūtena tūryyāṁ vāditāyāṁ vahninā prajvalito mahāparvvataḥ sāgare nikṣiptastena sāgarasya tṛtīyāṁśo raktībhūtaḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्