Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhye ca niyamamañjūṣā dṛśyābhavat, tena taḍito ravāḥ stanitāni bhūmikampo gurutaraśilāvṛṣṭiścaitāni samabhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অনন্তৰম্ ঈশ্ৱৰস্য স্ৱৰ্গস্থমন্দিৰস্য দ্ৱাৰং মুক্তং তন্মন্দিৰমধ্যে চ নিযমমঞ্জূষা দৃশ্যাভৱৎ, তেন তডিতো ৰৱাঃ স্তনিতানি ভূমিকম্পো গুৰুতৰশিলাৱৃষ্টিশ্চৈতানি সমভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অনন্তরম্ ঈশ্ৱরস্য স্ৱর্গস্থমন্দিরস্য দ্ৱারং মুক্তং তন্মন্দিরমধ্যে চ নিযমমঞ্জূষা দৃশ্যাভৱৎ, তেন তডিতো রৱাঃ স্তনিতানি ভূমিকম্পো গুরুতরশিলাৱৃষ্টিশ্চৈতানি সমভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အနန္တရမ် ဤၑွရသျ သွရ္ဂသ္ထမန္ဒိရသျ ဒွါရံ မုက္တံ တန္မန္ဒိရမဓျေ စ နိယမမဉ္ဇူၐာ ဒၖၑျာဘဝတ်, တေန တဍိတော ရဝါး သ္တနိတာနိ ဘူမိကမ္ပော ဂုရုတရၑိလာဝၖၐ္ဋိၑ္စဲတာနိ သမဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:19
33 अन्तरसन्दर्भाः  

taddaṇḍe mahābhūmikampe jāte puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tena bhūmikampena hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyeśvarasya praśaṁsām akīrttayan|


anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate||


tataḥ paraṁ svarge mahācitraṁ dṛṣṭaṁ yoṣidekāsīt sā parihitasūryyā candraśca tasyāścaraṇayoradho dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|


tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa eṣa mahāravo mayāśrāvi, yūyaṁ gatvā tebhyaḥ saptakaṁsebhya īśvarasya krodhaṁ pṛthivyāṁ srāvayata|


tadanantaraṁ taḍito ravāḥ stanitāni cābhavan, yasmin kāle ca pṛthivyāṁ manuṣyāḥ sṛṣṭāstam ārabhya yādṛṅmahābhūmikampaḥ kadāpi nābhavat tādṛg bhūkampo 'bhavat|


gaganamaṇḍalācca manuṣyāṇām uparyyekaikadroṇaparimitaśilānāṁ mahāvṛṣṭirabhavat tacchilāvṛṣṭeḥ kleśāt manuṣyā īśvaram anindam yatastajjātaḥ kleśo 'tīva mahān|


anantaraṁ mayā muktaḥ svargo dṛṣṭaḥ, ekaḥ śvetavarṇo 'śvo 'pi dṛṣṭastadārūḍho jano viśvāsyaḥ satyamayaśceti nāmnā khyātaḥ sa yāthārthyena vicāraṁ yuddhañca karoti|


tataḥ paraṁ mayā dṛṣṭipātaṁ kṛtvā svarge muktaṁ dvāram ekaṁ dṛṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyo ravaḥ pūrvvaṁ śrutaḥ sa mām avocat sthānametad ārohaya, itaḥ paraṁ yena yena bhavitavyaṁ tadahaṁ tvāṁ darśayiṣye|


tasya siṁhāsanasya madhyāt taḍito ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntike ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|


tatkāraṇāt ta īśvarasya siṁhāsanasyāntike tiṣṭhanto divārātraṁ tasya mandire taṁ sevante siṁhāsanopaviṣṭo janaśca tān adhisthāsyati|


paścāt sa dūto dhūpādhāraṁ gṛhītvā vedyā vahninā pūrayitvā pṛthivyāṁ nikṣiptavān tena ravā meghagarjjanāni vidyuto bhūmikampaścābhavan|


prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्