Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 tataḥ paraṁ tau svargād uccairidaṁ kathayantaṁ ravam aśṛṇutāṁ yuvāṁ sthānam etad ārohatāṁ tatastayoḥ śatruṣu nirīkṣamāṇeṣu tau meghena svargam ārūḍhavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परं तौ स्वर्गाद् उच्चैरिदं कथयन्तं रवम् अशृणुतां युवां स्थानम् एतद् आरोहतां ततस्तयोः शत्रुषु निरीक्षमाणेषु तौ मेघेन स्वर्गम् आरूढवन्तौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰং তৌ স্ৱৰ্গাদ্ উচ্চৈৰিদং কথযন্তং ৰৱম্ অশৃণুতাং যুৱাং স্থানম্ এতদ্ আৰোহতাং ততস্তযোঃ শত্ৰুষু নিৰীক্ষমাণেষু তৌ মেঘেন স্ৱৰ্গম্ আৰূঢৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরং তৌ স্ৱর্গাদ্ উচ্চৈরিদং কথযন্তং রৱম্ অশৃণুতাং যুৱাং স্থানম্ এতদ্ আরোহতাং ততস্তযোঃ শত্রুষু নিরীক্ষমাণেষু তৌ মেঘেন স্ৱর্গম্ আরূঢৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရံ တော် သွရ္ဂာဒ် ဥစ္စဲရိဒံ ကထယန္တံ ရဝမ် အၑၖဏုတာံ ယုဝါံ သ္ထာနမ် ဧတဒ် အာရောဟတာံ တတသ္တယေား ၑတြုၐု နိရီက္ၐမာဏေၐု တော် မေဃေန သွရ္ဂမ် အာရူဎဝန္တော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH paraM tau svargAd uccairidaM kathayantaM ravam azRNutAM yuvAM sthAnam Etad ArOhatAM tatastayOH zatruSu nirIkSamANESu tau mEghEna svargam ArUPhavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:12
21 अन्तरसन्दर्भाः  

paścāt sa dhanavānapi mamāra, taṁ śmaśāne sthāpayāmāsuśca; kintu paraloke sa vedanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkroḍa iliyāsarañca vilokya ruvannuvāca;


iti vākyamuktvā sa teṣāṁ samakṣaṁ svargaṁ nīto'bhavat, tato meghamāruhya teṣāṁ dṛṣṭeragocaro'bhavat|


aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|


sā tu puṁsantānaṁ prasūtā sa eva lauhamayarājadaṇḍena sarvvajātīścārayiṣyati, kiñca tasyāḥ santāna īśvarasya samīpaṁ tadīyasiṁhāsanasya ca sannidhim uddhṛtaḥ|


aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yo jano jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upaveśayiṣyāmi|


tataḥ paraṁ mayā dṛṣṭipātaṁ kṛtvā svarge muktaṁ dvāram ekaṁ dṛṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyo ravaḥ pūrvvaṁ śrutaḥ sa mām avocat sthānametad ārohaya, itaḥ paraṁ yena yena bhavitavyaṁ tadahaṁ tvāṁ darśayiṣye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्