Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tasmāt sārddhadinatrayāt param īśvarāt jīvanadāyaka ātmani tau praviṣṭe tau caraṇairudatiṣṭhatāṁ, tena yāvantastāvapaśyan te 'tīva trāsayuktā abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते ऽतीव त्रासयुक्ता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মাৎ সাৰ্দ্ধদিনত্ৰযাৎ পৰম্ ঈশ্ৱৰাৎ জীৱনদাযক আত্মনি তৌ প্ৰৱিষ্টে তৌ চৰণৈৰুদতিষ্ঠতাং, তেন যাৱন্তস্তাৱপশ্যন্ তে ঽতীৱ ত্ৰাসযুক্তা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মাৎ সার্দ্ধদিনত্রযাৎ পরম্ ঈশ্ৱরাৎ জীৱনদাযক আত্মনি তৌ প্রৱিষ্টে তৌ চরণৈরুদতিষ্ঠতাং, তেন যাৱন্তস্তাৱপশ্যন্ তে ঽতীৱ ত্রাসযুক্তা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မာတ် သာရ္ဒ္ဓဒိနတြယာတ် ပရမ် ဤၑွရာတ် ဇီဝနဒါယက အာတ္မနိ တော် ပြဝိၐ္ဋေ တော် စရဏဲရုဒတိၐ္ဌတာံ, တေန ယာဝန္တသ္တာဝပၑျန် တေ 'တီဝ တြာသယုက္တာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmAt sArddhadinatrayAt param IzvarAt jIvanadAyaka Atmani tau praviSTE tau caraNairudatiSThatAM, tEna yAvantastAvapazyan tE 'tIva trAsayuktA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:11
11 अन्तरसन्दर्भाः  

tasmāt maṇḍalyāḥ sarvve lokā anyalokāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|


etāṁ kathāṁ śrutvaiva so'nāniyo bhūmau patan prāṇān atyajat, tadvṛttāntaṁ yāvanto lokā aśṛṇvan teṣāṁ sarvveṣāṁ mahābhayam ajāyat|


mṛtagaṇād yīśu ryenotthāpitastasyātmā yadi yuṣmanmadhye vasati tarhi mṛtagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mṛtadehānapi puna rjīvayiṣyati|


jīvanadāyakasyātmano vyavasthā khrīṣṭayīśunā pāpamaraṇayo rvyavasthāto māmamocayat|


taddaṇḍe mahābhūmikampe jāte puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tena bhūmikampena hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyeśvarasya praśaṁsām akīrttayan|


tato nānājātīyā nānāvaṁśīyā nānābhāṣāvādino nānādeśīyāśca bahavo mānavāḥ sārddhadinatrayaṁ tayoḥ kuṇape nirīkṣiṣyante, tayoḥ kuṇapayoḥ śmaśāne sthāpanaṁ nānujñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्