Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 10:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ স মাম্ অৱদৎ বহূন্ জাতিৱংশভাষাৱদিৰাজান্ অধি ৎৱযা পুন ৰ্ভৱিষ্যদ্ৱাক্যং ৱক্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ স মাম্ অৱদৎ বহূন্ জাতিৱংশভাষাৱদিরাজান্ অধি ৎৱযা পুন র্ভৱিষ্যদ্ৱাক্যং ৱক্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သ မာမ် အဝဒတ် ဗဟူန် ဇာတိဝံၑဘာၐာဝဒိရာဇာန် အဓိ တွယာ ပုန ရ္ဘဝိၐျဒွါကျံ ဝက္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 10:11
13 अन्तरसन्दर्भाः  

tena mayā dūtasya karād grantho gṛhīto gilitaśca| sa tu mama mukhe madhuvat svādurāsīt kintvadanāt paraṁ mamodarastiktatāṁ gataḥ|


anantaraṁ parimāṇadaṇḍavad eko nalo mahyamadāyi, sa ca dūta upatiṣṭhan mām avadat, utthāyeśvarasya mandiraṁ vedīṁ tatratyasevakāṁśca mimīṣva|


tato nānājātīyā nānāvaṁśīyā nānābhāṣāvādino nānādeśīyāśca bahavo mānavāḥ sārddhadinatrayaṁ tayoḥ kuṇape nirīkṣiṣyante, tayoḥ kuṇapayoḥ śmaśāne sthāpanaṁ nānujñāsyanti|


anantaram ākāśamadhyenoḍḍīyamāno 'para eko dūto mayā dṛṣṭaḥ so 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadeśīyāṁśca pṛthivīnivāsinaḥ prati tena ghoṣitavyaḥ|


teṣāṁ pañca patitā ekaśca varttamānaḥ śeṣaścādyāpyanupasthitaḥ sa yadopasthāsyati tadāpi tenālpakālaṁ sthātavyaṁ|


tvayā dṛṣṭāni daśaśṛṅgāṇyapi daśa rājānaḥ santiḥ, adyāpi tai rājyaṁ na prāptaṁ kintu muhūrttamekaṁ yāvat paśunā sārddhaṁ te rājāna iva prabhutvaṁ prāpsyanti|


aparaṁ sa mām avadat sā veśyā yatropaviśati tāni toyāni lokā janatā jātayo nānābhāṣāvādinaśca santi|


aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्