Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 yohan āśiyādeśasthāḥ sapta samitīḥ prati patraṁ likhati| yo varttamāno bhūto bhaviṣyaṁśca ye ca saptātmānastasya siṁhāsanasya sammukheे tiṣṭhanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 योहन् आशियादेशस्थाः सप्त समितीः प्रति पत्रं लिखति। यो वर्त्तमानो भूतो भविष्यंश्च ये च सप्तात्मानस्तस्य सिंहासनस्य सम्मुखेे तिष्ठन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যোহন্ আশিযাদেশস্থাঃ সপ্ত সমিতীঃ প্ৰতি পত্ৰং লিখতি| যো ৱৰ্ত্তমানো ভূতো ভৱিষ্যংশ্চ যে চ সপ্তাত্মানস্তস্য সিংহাসনস্য সম্মুখেे তিষ্ঠন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যোহন্ আশিযাদেশস্থাঃ সপ্ত সমিতীঃ প্রতি পত্রং লিখতি| যো ৱর্ত্তমানো ভূতো ভৱিষ্যংশ্চ যে চ সপ্তাত্মানস্তস্য সিংহাসনস্য সম্মুখেे তিষ্ঠন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယောဟန် အာၑိယာဒေၑသ္ထား သပ္တ သမိတီး ပြတိ ပတြံ လိခတိ၊ ယော ဝရ္တ္တမာနော ဘူတော ဘဝိၐျံၑ္စ ယေ စ သပ္တာတ္မာနသ္တသျ သိံဟာသနသျ သမ္မုခေे တိၐ္ဌန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhEे tiSThanti

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:4
41 अन्तरसन्दर्भाः  

ādau vāda āsīt sa ca vāda īśvareṇa sārdhamāsīt sa vādaḥ svayamīśvara eva|


itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādeśanivāsinaḥ sarvve yihūdīyā anyadeśīyalokāśca prabho ryīśoḥ kathām aśrauṣan|


pārthī-mādī-arāmnaharayimdeśanivāsimano yihūdā-kappadakiyā-panta-āśiyā-


tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|


asmākaṁ pitreśvareṇa prabhunā yīśukhrīṣṭena ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|


asmākaṁ tātasyeśvarasya prabhoryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


yat kiñcid uttamaṁ dānaṁ pūrṇo varaśca tat sarvvam ūrddhvād arthato yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarohati|


yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭe samarpitavān tat sa svīyadūtaṁ preṣya nijasevakaṁ yohanaṁ jñāpitavān|


tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|


taṁ dṛṣṭvāhaṁ mṛtakalpastaccaraṇe patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tenoktam mā bhaiṣīḥ; aham ādirantaśca|


mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|


varttamāno bhūto bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ parameśvaraḥ sa gadati, ahameva kaḥ kṣaścārthata ādirantaśca|


yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|


varttamānaśca bhūtaśca bhaviṣyaṁśca parameśvaraḥ| tvameva nyāyyakārī yad etādṛk tvaṁ vyacārayaḥ|


aparaṁ pargāmasthasamite rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa eva bhāṣate|


aparaṁ thuyātīrāsthasamite rdūtaṁ pratīdaṁ likha| yasya locane vahniśikhāsadṛśe caraṇau ca supittalasaṅkāśau sa īśvaraputro bhāṣate,


aparaṁ smurṇāsthasamite rdūtaṁ pratīdaṁ likha; ya ādirantaśca yo mṛtavān punarjīvitavāṁśca tenedam ucyate,


maṇḍalīṣu yuṣmabhyameteṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ preṣitavān, ahameva dāyūdo mūlaṁ vaṁśaśca, ahaṁ tejomayaprabhātīyatārāsvarūpaḥ|


yohanaham etāni śrutavān dṛṣṭavāṁścāsmi śrutvā dṛṣṭvā ca taddarśakadūtasya praṇāmārthaṁ taccaraṇayorantike 'pataṁ|


aparaṁ sārddisthasamite rdūtaṁ pratīdaṁ likha, yo jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa eva bhāṣate, tava kriyā mama gocarāḥ, tvaṁ jīvadākhyo 'si tathāpi mṛto 'si tadapi jānāmi|


aparañca lāyadikeyāsthasamite rdūtaṁ pratīdaṁ likha, ya āmen arthato viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sṛṣṭerādiścāsti sa eva bhāṣate|


aparañca philādilphiyāsthasamite rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yena mocite 'paraḥ ko'pi na ruṇaddhi ruddhe cāparaḥ ko'pi na mocayati sa eva bhāṣate|


tasya siṁhāsanasya madhyāt taḍito ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntike ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|


teṣāṁ caturṇām ekaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi te ca sarvvāṅgeṣvabhyantare ca bahucakṣurviśiṣṭāḥ, te divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamāno bhūto bhaviṣyaṁśca prabhuḥ parameśvaraḥ|


aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya eko meṣaśāvako mayā dṛṣṭaḥ sa chedita iva tasya saptaśṛṅgāṇi saptalocanāni ca santi tāni kṛtsnāṁ pṛthivīṁ preṣitā īśvarasya saptātmānaḥ|


aparam aham īśvarasyāntike tiṣṭhataḥ saptadūtān apaśyaṁ tebhyaḥ saptatūryyo'dīyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्