Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 taṁ dṛṣṭvāhaṁ mṛtakalpastaccaraṇe patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tenoktam mā bhaiṣīḥ; aham ādirantaśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तं दृष्ट्वाहं मृतकल्पस्तच्चरणे पतितस्ततः स्वदक्षिणकरं मयि निधाय तेनोक्तम् मा भैषीः; अहम् आदिरन्तश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তং দৃষ্ট্ৱাহং মৃতকল্পস্তচ্চৰণে পতিতস্ততঃ স্ৱদক্ষিণকৰং মযি নিধায তেনোক্তম্ মা ভৈষীঃ; অহম্ আদিৰন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তং দৃষ্ট্ৱাহং মৃতকল্পস্তচ্চরণে পতিতস্ততঃ স্ৱদক্ষিণকরং মযি নিধায তেনোক্তম্ মা ভৈষীঃ; অহম্ আদিরন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တံ ဒၖၐ္ဋွာဟံ မၖတကလ္ပသ္တစ္စရဏေ ပတိတသ္တတး သွဒက္ၐိဏကရံ မယိ နိဓာယ တေနောက္တမ် မာ ဘဲၐီး; အဟမ် အာဒိရန္တၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:17
30 अन्तरसन्दर्भाः  

tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, eṣo'ham|


tadānīṁ rakṣiṇastadbhayāt kampitā mṛtavad babhūvaḥ|


sa dūto yoṣito jagāda, yūyaṁ mā bhaiṣṭa, kruśahatayīśuṁ mṛgayadhve tadahaṁ vedmi|


tasmin samaye yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|


yo jano rātrikāle yīśo rvakṣo'valambya, he prabho ko bhavantaṁ parakareṣu samarpayiṣyatīti vākyaṁ pṛṣṭavān, taṁ yīśoḥ priyatamaśiṣyaṁ paścād āgacchantaṁ


tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|


yohan āśiyādeśasthāḥ sapta samitīḥ prati patraṁ likhati| yo varttamāno bhūto bhaviṣyaṁśca ye ca saptātmānastasya siṁhāsanasya sammukheे tiṣṭhanti


varttamāno bhūto bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ parameśvaraḥ sa gadati, ahameva kaḥ kṣaścārthata ādirantaśca|


aparaṁ smurṇāsthasamite rdūtaṁ pratīdaṁ likha; ya ādirantaśca yo mṛtavān punarjīvitavāṁśca tenedam ucyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्