Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 tasya dakṣiṇahaste sapta tārā vidyante vaktrācca tīkṣṇo dvidhāraḥ khaṅgo nirgacchati mukhamaṇḍalañca svatejasā dedīpyamānasya sūryyasya sadṛśaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तस्य दक्षिणहस्ते सप्त तारा विद्यन्ते वक्त्राच्च तीक्ष्णो द्विधारः खङ्गो निर्गच्छति मुखमण्डलञ्च स्वतेजसा देदीप्यमानस्य सूर्य्यस्य सदृशं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তস্য দক্ষিণহস্তে সপ্ত তাৰা ৱিদ্যন্তে ৱক্ত্ৰাচ্চ তীক্ষ্ণো দ্ৱিধাৰঃ খঙ্গো নিৰ্গচ্ছতি মুখমণ্ডলঞ্চ স্ৱতেজসা দেদীপ্যমানস্য সূৰ্য্যস্য সদৃশং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তস্য দক্ষিণহস্তে সপ্ত তারা ৱিদ্যন্তে ৱক্ত্রাচ্চ তীক্ষ্ণো দ্ৱিধারঃ খঙ্গো নির্গচ্ছতি মুখমণ্ডলঞ্চ স্ৱতেজসা দেদীপ্যমানস্য সূর্য্যস্য সদৃশং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တသျ ဒက္ၐိဏဟသ္တေ သပ္တ တာရာ ဝိဒျန္တေ ဝက္တြာစ္စ တီက္ၐ္ဏော ဒွိဓာရး ခင်္ဂေါ နိရ္ဂစ္ဆတိ မုခမဏ္ဍလဉ္စ သွတေဇသာ ဒေဒီပျမာနသျ သူရျျသျ သဒၖၑံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tasya dakSiNahastE sapta tArA vidyantE vaktrAcca tIkSNO dvidhAraH khaggO nirgacchati mukhamaNPalanjca svatEjasA dEdIpyamAnasya sUryyasya sadRzaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:16
26 अन्तरसन्दर्भाः  

tena tadāsyaṁ tejasvi, tadābharaṇam ālokavat pāṇḍaramabhavat|


tadāhaṁ he rājan mārgamadhye madhyāhnakāle mama madīyasaṅgināṁ lokānāñca catasṛṣu dikṣu gagaṇāt prakāśamānāṁ bhāskaratopi tejasvatīṁ dīptiṁ dṛṣṭavān|


śirastraṁ paritrāṇam ātmanaḥ khaṅgañceśvarasya vākyaṁ dhārayata|


īśvarasya vādo'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmano rgranthimajjayośca paribhedāya vicchedakārī manasaśca saṅkalpānām abhipretānāñca vicārakaḥ|


mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|


anantaraṁ svargād avarohan apara eko mahābalo dūto mayā dṛṣṭaḥ, sa parihitameghastasya śiraśca meghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau|


tataḥ paraṁ svarge mahācitraṁ dṛṣṭaṁ yoṣidekāsīt sā parihitasūryyā candraśca tasyāścaraṇayoradho dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|


tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|


avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgena hatāḥ, teṣāṁ kravyaiśca pakṣiṇaḥ sarvve tṛptiṁ gatāḥ|


iphiṣasthasamite rdūtaṁ prati tvam idaṁ likha; yo dakṣiṇakareṇa sapta tārā dhārayati saptānāṁ suvarṇadīpavṛkṣāṇāṁ madhye gamanāgamane karoti ca tenedam ucyate|


aparaṁ pargāmasthasamite rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa eva bhāṣate|


ato hetostvaṁ manaḥ parivarttaya na cedahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgena taiḥ saha yotsyāmi|


aparaṁ sārddisthasamite rdūtaṁ pratīdaṁ likha, yo jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa eva bhāṣate, tava kriyā mama gocarāḥ, tvaṁ jīvadākhyo 'si tathāpi mṛto 'si tadapi jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्