Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 yūyaṁ māṁ dṛṣṭvā śrutvā ca yadyat śikṣitavanto gṛhītavantaśca tadevācarata tasmāt śāntidāyaka īśvaro yuṣmābhiḥ sārddhaṁ sthāsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यूयं मां दृष्ट्वा श्रुत्वा च यद्यत् शिक्षितवन्तो गृहीतवन्तश्च तदेवाचरत तस्मात् शान्तिदायक ईश्वरो युष्माभिः सार्द्धं स्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যূযং মাং দৃষ্ট্ৱা শ্ৰুৎৱা চ যদ্যৎ শিক্ষিতৱন্তো গৃহীতৱন্তশ্চ তদেৱাচৰত তস্মাৎ শান্তিদাযক ঈশ্ৱৰো যুষ্মাভিঃ সাৰ্দ্ধং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যূযং মাং দৃষ্ট্ৱা শ্রুৎৱা চ যদ্যৎ শিক্ষিতৱন্তো গৃহীতৱন্তশ্চ তদেৱাচরত তস্মাৎ শান্তিদাযক ঈশ্ৱরো যুষ্মাভিঃ সার্দ্ধং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယူယံ မာံ ဒၖၐ္ဋွာ ၑြုတွာ စ ယဒျတ် ၑိက္ၐိတဝန္တော ဂၖဟီတဝန္တၑ္စ တဒေဝါစရတ တသ္မာတ် ၑာန္တိဒါယက ဤၑွရော ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yUyaM mAM dRSTvA zrutvA ca yadyat zikSitavantO gRhItavantazca tadEvAcarata tasmAt zAntidAyaka IzvarO yuSmAbhiH sArddhaM sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:9
36 अन्तरसन्दर्भाः  

iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


ye janā māṁ prabhuṁ vadanti, te sarvve svargarājyaṁ pravekṣyanti tanna, kintu yo mānavo mama svargasthasya pituriṣṭaṁ karmma karoti sa eva pravekṣyati|


aparañca mamājñānurūpaṁ nācaritvā kuto māṁ prabho prabho iti vadatha?


sa pratyuvāca; ye janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taeva mama mātā bhrātaraśca|


imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|


ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|


tatastasya mātā dāsānavocad ayaṁ yad vadati tadeva kuruta|


tadā kampamāno vismayāpannaśca sovadat he prabho mayā kiṁ karttavyaṁ? bhavata icchā kā? tataḥ prabhurājñāpayad utthāya nagaraṁ gaccha tatra tvayā yat karttavyaṁ tad vadiṣyate|


śāntidāyaka īśvaro yuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt| iti|


adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|


tasmād bhojanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvameveśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|


yata īśvaraḥ kuśāsanajanako nahi suśāsanajanaka eveti pavitralokānāṁ sarvvasamitiṣu prakāśate|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


he bhrātaraḥ, yūyaṁ mamānugāmino bhavata vayañca yādṛgācaraṇasya nidarśanasvarūpā bhavāmastādṛgācāriṇo lokān ālokayadhvaṁ|


tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|


yūyamapi bahukleśabhogena pavitreṇātmanā dattenānandena ca vākyaṁ gṛhītvāsmākaṁ prabhoścānugāmino'bhavata|


he bhrātaraḥ, khrīṣṭāśritavatya īśvarasya yāḥ samityo yihūdādeśe santi yūyaṁ tāsām anukāriṇo'bhavata, tadbhuktā lokāśca yadvad yihūdilokebhyastadvad yūyamapi svajātīyalokebhyo duḥkham alabhadhvaṁ|


śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|


yūyam asmābhi ryad ādiśyadhve tat kurutha kariṣyatha ceti viśvāso yuṣmānadhi prabhunāsmākaṁ jāyate|


prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugraho bhūyāt| āmen|


aparañca yūyaṁ kevalam ātmavañcayitāro vākyasya śrotāro na bhavata kintu vākyasya karmmakāriṇo bhavata|


tasmād he bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayo rdṛḍhakaraṇe bahu yatadhvaṁ, tat kṛtvā kadāca na skhaliṣyatha|


yacca prārthayāmahe tat tasmāt prāpnumaḥ, yato vayaṁ tasyājñāḥ pālayāmastasya sākṣāt tuṣṭijanakam ācāraṁ kurmmaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्