Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 mameśvaro'pi khrīṣṭena yīśunā svakīyavibhavanidhitaḥ prayojanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ deyāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 মমেশ্ৱৰোঽপি খ্ৰীষ্টেন যীশুনা স্ৱকীযৱিভৱনিধিতঃ প্ৰযোজনীযং সৰ্ৱ্ৱৱিষযং পূৰ্ণৰূপং যুষ্মভ্যং দেযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 মমেশ্ৱরোঽপি খ্রীষ্টেন যীশুনা স্ৱকীযৱিভৱনিধিতঃ প্রযোজনীযং সর্ৱ্ৱৱিষযং পূর্ণরূপং যুষ্মভ্যং দেযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 မမေၑွရော'ပိ ခြီၐ္ဋေန ယီၑုနာ သွကီယဝိဘဝနိဓိတး ပြယောဇနီယံ သရွွဝိၐယံ ပူရ္ဏရူပံ ယုၐ္မဘျံ ဒေယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaH prayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:19
44 अन्तरसन्दर्भाः  

yasmāt devārccakā apīti ceṣṭante; eteṣu dravyeṣu prayojanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|


tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpe ūrddhvagamanaṁ na karomi kintu yo mama yuṣmākañca pitā mama yuṣmākañceśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatosmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātṛgaṇaṁ jñāpaya|


paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|


prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvveṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gṛhlan īśvarasya dhanyavādaṁ karomi|


aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|


aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?


kintvasmāsu yo bhāvīvibhavaḥ prakāśiṣyate tasya samīpe varttamānakālīnaṁ duḥkhamahaṁ tṛṇāya manye|


aparañca vibhavaprāptyarthaṁ pūrvvaṁ niyuktānyanugrahapātrāṇi prati nijavibhavasya bāhulyaṁ prakāśayituṁ kevalayihūdināṁ nahi bhinnadeśināmapi madhyād


tenāhaṁ yuṣmatsamīpaṁ punarāgatya madīyeśvareṇa namayiṣye, pūrvvaṁ kṛtapāpān lokān svīyāśucitāveśyāgamanalampaṭatācaraṇād anutāpam akṛtavanto dṛṣṭvā ca tānadhi mama śoko janiṣyata iti bibhemi|


kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati,


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kṛtvā tasyāhvānaṁ kīdṛśyā pratyāśayā sambalitaṁ pavitralokānāṁ madhye tena datto'dhikāraḥ kīdṛśaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati|


tasyātmanā yuṣmākam āntarikapuruṣasya śakte rvṛddhiḥ kriyatāṁ|


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaśceti yūyaṁ jānītha|


ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā


prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ


khrīṣṭasya kleśānāṁ sākṣī prakāśiṣyamāṇasya pratāpasyāṁśī prācīnaścāhaṁ yuṣmākaṁ prācīnān vinīyedaṁ vadāmi|


kṣaṇikaduḥkhabhogāt param asmabhyaṁ khrīṣṭena yīśunā svakīyānantagauravadānārthaṁ yo'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्