Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 kintu yuṣmābhi rdainyanivāraṇāya mām upakṛtya satkarmmākāri|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु युष्माभि र्दैन्यनिवारणाय माम् उपकृत्य सत्कर्म्माकारि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু যুষ্মাভি ৰ্দৈন্যনিৱাৰণায মাম্ উপকৃত্য সৎকৰ্ম্মাকাৰি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু যুষ্মাভি র্দৈন্যনিৱারণায মাম্ উপকৃত্য সৎকর্ম্মাকারি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ယုၐ္မာဘိ ရ္ဒဲနျနိဝါရဏာယ မာမ် ဥပကၖတျ သတ္ကရ္မ္မာကာရိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu yuSmAbhi rdainyanivAraNAya mAm upakRtya satkarmmAkAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:14
14 अन्तरसन्दर्भाः  

tadānīṁ tasya prabhustamuvāca, he uttama viśvāsya dāsa, tvaṁ dhanyosi, stokena viśvāsyo jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karomi, tvaṁ svaprabhoḥ sukhasya bhāgī bhava|


eṣā teṣāṁ sadicchā yataste teṣām ṛṇinaḥ santi yato heto rbhinnajātīyā yeṣāṁ paramārthasyāṁśino jātā aihikaviṣaye teṣāmupakārastaiḥ karttavyaḥ|


yo jano dharmmopadeśaṁ labhate sa upadeṣṭāraṁ svīyasarvvasampatte rbhāginaṁ karotu|


yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|


kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|


yo'mara īśvarastasmin viśvasantu sadācāraṁ kurvvantu satkarmmadhanena dhanino sukalā dātāraśca bhavantu,


yūyaṁ mama bandhanasya duḥkhena duḥkhino 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svarge vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|


aparañca paropakāro dānañca yuṣmābhi rna vismaryyatāṁ yatastādṛśaṁ balidānam īśvarāya rocate|


yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्