Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यतो हेतोरहं यत् ख्रीष्टं लभेय व्यवस्थातो जातं स्वकीयपुण्यञ्च न धारयन् किन्तु ख्रीष्टे विश्वसनात् लभ्यं यत् पुण्यम् ईश्वरेण विश्वासं दृष्ट्वा दीयते तदेव धारयन् यत् ख्रीष्टे विद्येय तदर्थं तस्यानुरोधात् सर्व्वेषां क्षतिं स्वीकृत्य तानि सर्व्वाण्यवकरानिव मन्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যতো হেতোৰহং যৎ খ্ৰীষ্টং লভেয ৱ্যৱস্থাতো জাতং স্ৱকীযপুণ্যঞ্চ ন ধাৰযন্ কিন্তু খ্ৰীষ্টে ৱিশ্ৱসনাৎ লভ্যং যৎ পুণ্যম্ ঈশ্ৱৰেণ ৱিশ্ৱাসং দৃষ্ট্ৱা দীযতে তদেৱ ধাৰযন্ যৎ খ্ৰীষ্টে ৱিদ্যেয তদৰ্থং তস্যানুৰোধাৎ সৰ্ৱ্ৱেষাং ক্ষতিং স্ৱীকৃত্য তানি সৰ্ৱ্ৱাণ্যৱকৰানিৱ মন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যতো হেতোরহং যৎ খ্রীষ্টং লভেয ৱ্যৱস্থাতো জাতং স্ৱকীযপুণ্যঞ্চ ন ধারযন্ কিন্তু খ্রীষ্টে ৱিশ্ৱসনাৎ লভ্যং যৎ পুণ্যম্ ঈশ্ৱরেণ ৱিশ্ৱাসং দৃষ্ট্ৱা দীযতে তদেৱ ধারযন্ যৎ খ্রীষ্টে ৱিদ্যেয তদর্থং তস্যানুরোধাৎ সর্ৱ্ৱেষাং ক্ষতিং স্ৱীকৃত্য তানি সর্ৱ্ৱাণ্যৱকরানিৱ মন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယတော ဟေတောရဟံ ယတ် ခြီၐ္ဋံ လဘေယ ဝျဝသ္ထာတော ဇာတံ သွကီယပုဏျဉ္စ န ဓာရယန် ကိန္တု ခြီၐ္ဋေ ဝိၑွသနာတ် လဘျံ ယတ် ပုဏျမ် ဤၑွရေဏ ဝိၑွာသံ ဒၖၐ္ဋွာ ဒီယတေ တဒေဝ ဓာရယန် ယတ် ခြီၐ္ဋေ ဝိဒျေယ တဒရ္ထံ တသျာနုရောဓာတ် သရွွေၐာံ က္ၐတိံ သွီကၖတျ တာနိ သရွွာဏျဝကရာနိဝ မနျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:9
56 अन्तरसन्दर्भाः  

ato yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi|yato'haṁ dhārmmikān āhvātuṁ nāgato'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgato'smi|


yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvāde prakāśate| tadadhi dharmmapustakepi likhitamidaṁ "puṇyavān jano viśvāsena jīviṣyati"|


yasmāt puṇyaprāptyartham antaḥkaraṇena viśvasitavyaṁ paritrāṇārthañca vadanena svīkarttavyaṁ|


aparañca preriteṣu khyātakīrttī madagre khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|


tena mṛtyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyenānugrahasya rājatvaṁ bhavati|


ye janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti te'dhunā daṇḍārhā na bhavanti|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvaro nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca preṣya tasya śarīre pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|


kenacit khrīṣṭa āśrite nūtanā sṛṣṭi rbhavati purātanāni lupyante paśya nikhilāni navīnāni bhavanti|


yato vayaṁ tena yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpena saha yasya jñāteyaṁ nāsīt sa eva tenāsmākaṁ vinimayena pāpaḥ kṛtaḥ|


kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|


dharmmotsāhakāraṇāt samiterupadravakārī vyavasthāto labhye puṇye cānindanīyaḥ|


so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi,


vayam ātmakṛtebhyo dharmmakarmmabhyastannahi kintu tasya kṛpātaḥ punarjanmarūpeṇa prakṣālanena pravitrasyātmano nūtanīkaraṇena ca tasmāt paritrāṇāṁ prāptāḥ


ataeva yasmin anṛtakathanam īśvarasya na sādhyaṁ tādṛśenācalena viṣayadvayena sammukhastharakṣāsthalasya prāptaye palāyitānām asmākaṁ sudṛḍhā sāntvanā jāyate|


yataḥ sarvve vayaṁ bahuviṣayeṣu skhalāmaḥ, yaḥ kaścid vākye na skhalati sa siddhapuruṣaḥ kṛtsnaṁ vaśīkarttuṁ samarthaścāsti|


ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|


yaḥ kaścit pāpam ācarati sa vyavasthālaṅghanaṁ karoti yataḥ pāpameva vyavasthālaṅghanaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्