Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 किन्त्वस्माकं जनपदः स्वर्गे विद्यते तस्माच्चागमिष्यन्तं त्रातारं प्रभुं यीशुख्रीष्टं वयं प्रतीक्षामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্ত্ৱস্মাকং জনপদঃ স্ৱৰ্গে ৱিদ্যতে তস্মাচ্চাগমিষ্যন্তং ত্ৰাতাৰং প্ৰভুং যীশুখ্ৰীষ্টং ৱযং প্ৰতীক্ষামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্ত্ৱস্মাকং জনপদঃ স্ৱর্গে ৱিদ্যতে তস্মাচ্চাগমিষ্যন্তং ত্রাতারং প্রভুং যীশুখ্রীষ্টং ৱযং প্রতীক্ষামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တွသ္မာကံ ဇနပဒး သွရ္ဂေ ဝိဒျတေ တသ္မာစ္စာဂမိၐျန္တံ တြာတာရံ ပြဘုံ ယီၑုခြီၐ္ဋံ ဝယံ ပြတီက္ၐာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintvasmAkaM janapadaH svargE vidyatE tasmAccAgamiSyantaM trAtAraM prabhuM yIzukhrISTaM vayaM pratIkSAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:20
36 अन्तरसन्दर्भाः  

tato yīśuravadat, yadi siddho bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrebhyo vitara, tataḥ svarge vittaṁ lapsyase; āgaccha, matpaścādvarttī ca bhava|


ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|


tata āśiṣaṁ lapsyase, teṣu pariśodhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakāle tvaṁ phalāṁ lapsyase|


he gālīlīyalokā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nīto yo yīśustaṁ yūyaṁ yathā svargam ārohantam adarśam tathā sa punaścāgamiṣyati|


tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|


mṛṇmayo yādṛśa āsīt mṛṇmayāḥ sarvve tādṛśā bhavanti svargīyaśca yādṛśo'sti svargīyāḥ sarvve tādṛśā bhavanti|


yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ|


aparañca śarīrād dūre pravastuṁ prabhoḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|


kintu svargīyā yirūśālampurī patnī sarvveṣām asmākaṁ mātā cāste|


ata idānīṁ yūyam asamparkīyā videśinaśca na tiṣṭhanataḥ pavitralokaiḥ sahavāsina īśvarasya veśmavāsinaścādhve|


sa ca khrīṣṭena yīśunāsmān tena sārddham utthāpitavān svarga upaveśitavāṁśca|


jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhe rbāhulyaṁ phalatu,


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|


yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


mṛtagaṇamadhyācca tenotthāpitasya putrasyārthata āgāmikrodhād asmākaṁ nistārayitu ryīśoḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam etat sarvvaṁ te lokāḥ svayam asmān jñāpayanti|


yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|


śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|


paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|


kintu sīyonparvvato 'mareśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ


tadvat khrīṣṭo'pi bahūnāṁ pāpavahanārthaṁ balirūpeṇaikakṛtva utsasṛje, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san ye taṁ pratīkṣante teṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्