Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 yato'neke vipathe caranti te ca khrīṣṭasya kruśasya śatrava iti purā mayā punaḥ punaḥ kathitam adhunāpi rudatā mayā kathyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतोऽनेके विपथे चरन्ति ते च ख्रीष्टस्य क्रुशस्य शत्रव इति पुरा मया पुनः पुनः कथितम् अधुनापि रुदता मया कथ्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতোঽনেকে ৱিপথে চৰন্তি তে চ খ্ৰীষ্টস্য ক্ৰুশস্য শত্ৰৱ ইতি পুৰা মযা পুনঃ পুনঃ কথিতম্ অধুনাপি ৰুদতা মযা কথ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতোঽনেকে ৱিপথে চরন্তি তে চ খ্রীষ্টস্য ক্রুশস্য শত্রৱ ইতি পুরা মযা পুনঃ পুনঃ কথিতম্ অধুনাপি রুদতা মযা কথ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတော'နေကေ ဝိပထေ စရန္တိ တေ စ ခြီၐ္ဋသျ ကြုၑသျ ၑတြဝ ဣတိ ပုရာ မယာ ပုနး ပုနး ကထိတမ် အဓုနာပိ ရုဒတာ မယာ ကထျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:18
30 अन्तरसन्दर्भाः  

paścāt tatpurāntikametya tadavalokya sāśrupātaṁ jagāda,


phalataḥ sarvvathā namramanāḥ san bahuśrupātena yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhoḥ sevāmakaravaṁ|


yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|


īśvarasya rājye'nyāyakāriṇāṁ lokānāmadhikāro nāstyetad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, ye vyabhicāriṇo devārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā


tādṛśā bhāktapreritāḥ pravañcakāḥ kāravo bhūtvā khrīṣṭasya preritānāṁ veśaṁ dhārayanti|


yenāhaṁ na durbbalībhavāmi tādṛśaṁ daurbbalyaṁ kaḥ pāpnoti?


vastutastu bahukleśasya manaḥpīḍāyāśca samaye'haṁ bahvaśrupātena patramekaṁ likhitavān yuṣmākaṁ śokārthaṁ tannahi kintu yuṣmāsu madīyapremabāhulyasya jñāpanārthaṁ|


so'nyasusaṁvādaḥ susaṁvādo nahi kintu kecit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ ceṣṭante ca|


tataste prakṛtasusaṁvādarūpe saralapathe na carantīti dṛṣṭvāhaṁ sarvveṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?


ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭo nirarthakamamriyata|


pārthakyam īrṣyā vadho mattatvaṁ lampaṭatvamityādīni spaṣṭatvena śārīrikabhāvasya karmmāṇi santi| pūrvvaṁ yadvat mayā kathitaṁ tadvat punarapi kathyate ye janā etādṛśāni karmmāṇyācaranti tairīśvarasya rājye'dhikāraḥ kadāca na lapsyate|


ye śārīrikaviṣaye sudṛśyā bhavitumicchanti te yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāgino na bhavanti kevalaṁ tadarthaṁ tvakchede yuṣmān pravarttayanti|


kintu yenāhaṁ saṁsārāya hataḥ saṁsāro'pi mahyaṁ hatastadasmatprabho ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|


yuṣmān ahaṁ prabhunedaṁ bravīmyādiśāmi ca, anye bhinnajātīyā iva yūyaṁ pūna rmācarata|


yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad


etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|


yuṣmanmadhye 'vihitācāriṇaḥ ke'pi janā vidyante te ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyate|


viśeṣato ye 'medhyābhilāṣāt śārīrikasukham anugacchanti kartṛtvapadāni cāvajānanti tāneva (roddhuṁ pārayati|) te duḥsāhasinaḥ pragalbhāśca|


svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्