Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु वयं यद्यद् अवगता आस्मस्तत्रास्माभिरेको विधिराचरितव्य एकभावै र्भवितव्यञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু ৱযং যদ্যদ্ অৱগতা আস্মস্তত্ৰাস্মাভিৰেকো ৱিধিৰাচৰিতৱ্য একভাৱৈ ৰ্ভৱিতৱ্যঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু ৱযং যদ্যদ্ অৱগতা আস্মস্তত্রাস্মাভিরেকো ৱিধিরাচরিতৱ্য একভাৱৈ র্ভৱিতৱ্যঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု ဝယံ ယဒျဒ် အဝဂတာ အာသ္မသ္တတြာသ္မာဘိရေကော ဝိဓိရာစရိတဝျ ဧကဘာဝဲ ရ္ဘဝိတဝျဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu vayaM yadyad avagatA AsmastatrAsmAbhirEkO vidhirAcaritavya EkabhAvai rbhavitavyanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:16
14 अन्तरसन्दर्भाः  

aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|


sahiṣṇutāsāntvanayorākaro ya īśvaraḥ sa evaṁ karotu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ekajano'nyajanena sārddhaṁ manasa aikyam ācaret;


pūrvvaṁ yūyaṁ sundaram adhāvata kintvidānīṁ kena bādhāṁ prāpya satyatāṁ na gṛhlītha?


aparaṁ yāvanto lokā etasmin mārge caranti teṣām īśvarīyasya kṛtsnasyesrāyelaśca śānti rdayālābhaśca bhūyāt|


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|


he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|


ato yūyaṁ prabhuṁ yīśukhrīṣṭaṁ yādṛg gṛhītavantastādṛk tam anucarata|


yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|


ataḥ kīdṛśīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cet prabuddho na bhavestarhyahaṁ stena iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍe upasthāsyāmi tanna jñāsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्