Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 asmākaṁ madhye ye siddhāstaiḥ sarvvaistadeva bhāvyatāṁ, yadi ca kañcana viṣayam adhi yuṣmākam aparo bhāvo bhavati tarhīśvarastamapi yuṣmākaṁ prati prakāśayiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अस्माकं मध्ये ये सिद्धास्तैः सर्व्वैस्तदेव भाव्यतां, यदि च कञ्चन विषयम् अधि युष्माकम् अपरो भावो भवति तर्हीश्वरस्तमपि युष्माकं प्रति प्रकाशयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অস্মাকং মধ্যে যে সিদ্ধাস্তৈঃ সৰ্ৱ্ৱৈস্তদেৱ ভাৱ্যতাং, যদি চ কঞ্চন ৱিষযম্ অধি যুষ্মাকম্ অপৰো ভাৱো ভৱতি তৰ্হীশ্ৱৰস্তমপি যুষ্মাকং প্ৰতি প্ৰকাশযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অস্মাকং মধ্যে যে সিদ্ধাস্তৈঃ সর্ৱ্ৱৈস্তদেৱ ভাৱ্যতাং, যদি চ কঞ্চন ৱিষযম্ অধি যুষ্মাকম্ অপরো ভাৱো ভৱতি তর্হীশ্ৱরস্তমপি যুষ্মাকং প্রতি প্রকাশযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အသ္မာကံ မဓျေ ယေ သိဒ္ဓါသ္တဲး သရွွဲသ္တဒေဝ ဘာဝျတာံ, ယဒိ စ ကဉ္စန ဝိၐယမ် အဓိ ယုၐ္မာကမ် အပရော ဘာဝေါ ဘဝတိ တရှီၑွရသ္တမပိ ယုၐ္မာကံ ပြတိ ပြကာၑယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 asmAkaM madhyE yE siddhAstaiH sarvvaistadEva bhAvyatAM, yadi ca kanjcana viSayam adhi yuSmAkam aparO bhAvO bhavati tarhIzvarastamapi yuSmAkaM prati prakAzayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:15
21 अन्तरसन्दर्भाः  

tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|


tasmādeva yūyamabhadrā api yadi svasvabālakebhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakebhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?


te sarvva īśvareṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ grantheṣu lipiritthamāste ato yaḥ kaścit pituḥ sakāśāt śrutvā śikṣate sa eva mama samīpam āgamiṣyati|


yo jano nideśaṁ tasya grahīṣyati mamopadeśo matto bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|


balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ soḍhavyaṁ na ca sveṣām iṣṭācāra ācaritavyaḥ|


he bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|


vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi;


yuṣmākaṁ mati rvikāraṁ na gamiṣyatītyahaṁ yuṣmānadhi prabhunāśaṁse; kintu yo yuṣmān vicāralayati sa yaḥ kaścid bhavet samucitaṁ daṇḍaṁ prāpsyati|


asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|


tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|


khrīṣṭasya dāso yo yuṣmaddeśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañceśvarasya sarvvasmin mano'bhilāṣe yat siddhāḥ pūrṇāśca bhaveta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kṛte yatate|


bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve|


tena ceśvarasya loko nipuṇaḥ sarvvasmai satkarmmaṇe susajjaśca bhavati|


kintu sadasadvicāre yeṣāṁ cetāṁsi vyavahāreṇa śikṣitāni tādṛśānāṁ siddhalokānāṁ kaṭhoradravyeṣu prayojanamasti|


yaḥ kaścit tasya vākyaṁ pālayati tasmin īśvarasya prema satyarūpeṇa sidhyati vayaṁ tasmin varttāmahe tad etenāvagacchāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्