Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 yato hetorahaṁ khrīṣṭaṁ tasya punarutthite rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mṛtyorākṛtiñca gṛhītvā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতো হেতোৰহং খ্ৰীষ্টং তস্য পুনৰুত্থিতে ৰ্গুণং তস্য দুঃখানাং ভাগিৎৱঞ্চ জ্ঞাৎৱা তস্য মৃত্যোৰাকৃতিঞ্চ গৃহীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতো হেতোরহং খ্রীষ্টং তস্য পুনরুত্থিতে র্গুণং তস্য দুঃখানাং ভাগিৎৱঞ্চ জ্ঞাৎৱা তস্য মৃত্যোরাকৃতিঞ্চ গৃহীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော ဟေတောရဟံ ခြီၐ္ဋံ တသျ ပုနရုတ္ထိတေ ရ္ဂုဏံ တသျ ဒုးခါနာံ ဘာဂိတွဉ္စ ဇ္ဉာတွာ တသျ မၖတျောရာကၖတိဉ္စ ဂၖဟီတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasya duHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:10
34 अन्तरसन्दर्भाः  

tadā sa uktavān, yuvāṁ mama kaṁsenāvaśyaṁ pāsyathaḥ, mama majjanena ca yuvāmapi majjiṣyethe, kintu yeṣāṁ kṛte mattātena nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśve vāmapārśve ca samupaveśayituṁ mamādhikāro nāsti|


kaścijjano mama prāṇān hantuṁ na śaknoti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāste bhāramimaṁ svapituḥ sakāśāt prāptoham|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


ataeva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭena sahādhikāriṇaśca bhavāmaḥ; aparaṁ tena sārddhaṁ yadi duḥkhabhāgino bhavāmastarhi tasya vibhavasyāpi bhāgino bhaviṣyāmaḥ|


yata īśvaro bahubhrātṛṇāṁ madhye svaputraṁ jyeṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkṛtavān tān tasya pratimūrtyāḥ sādṛśyaprāptyarthaṁ nyayuṁkta|


kintu likhitam āste, yathā, vayaṁ tava nimittaṁ smo mṛtyuvaktre'khilaṁ dinaṁ| balirdeyo yathā meṣo vayaṁ gaṇyāmahe tathā|


etādṛśabhayaṅkarāt mṛtyo ryo 'smān atrāyatedānīmapi trāyate sa itaḥ paramapyasmān trāsyate 'smākam etādṛśī pratyāśā vidyate|


yataḥ khrīṣṭasya kleśā yadvad bāhulyenāsmāsu varttante tadvad vayaṁ khrīṣṭena bahusāntvanāḍhyā api bhavāmaḥ|


yadyapi sa durbbalatayā kruśa āropyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayeśvarīyaśaktyā tena saha jīviṣyāmaḥ|


khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|


itaḥ paraṁ ko'pi māṁ na kliśnātu yasmād ahaṁ svagātre prabho ryīśukhrīṣṭasya cihnāni dhāraye|


sa paricaryyākarmmasādhanāya khrīṣṭasya śarīrasya niṣṭhāyai ca pavitralokānāṁ siddhatāyāstādṛśam upāyaṁ niścitavān|


kiñcādhunāpyahaṁ matprabhoḥ khrīṣṭasya yīśo rjñānasyotkṛṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manye|


tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|


sa ca yuṣmān aparādhaiḥ śārīrikātvakchedena ca mṛtān dṛṣṭvā tena sārddhaṁ jīvitavān yuṣmākaṁ sarvvān aparādhān kṣamitavān,


yadi yūyaṁ khrīṣṭena sārddham utthāpitā abhavata tarhi yasmin sthāne khrīṣṭa īśvarasya dakṣiṇapārśve upaviṣṭa āste tasyorddhvasthānasya viṣayān ceṣṭadhvaṁ|


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


yāvad etasmin dūṣye tiṣṭhāmi tāvad yuṣmān smārayan prabodhayituṁ vihitaṁ manye|


vayaṁ taṁ jānīma iti tadīyājñāpālanenāvagacchāmaḥ|


yaḥ kaścit tasya vākyaṁ pālayati tasmin īśvarasya prema satyarūpeṇa sidhyati vayaṁ tasmin varttāmahe tad etenāvagacchāmaḥ|


aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्