Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 khrīṣṭasya yīśo ryādṛśaḥ svabhāvo yuṣmākam api tādṛśo bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 খ্ৰীষ্টস্য যীশো ৰ্যাদৃশঃ স্ৱভাৱো যুষ্মাকম্ অপি তাদৃশো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 খ্রীষ্টস্য যীশো র্যাদৃশঃ স্ৱভাৱো যুষ্মাকম্ অপি তাদৃশো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ခြီၐ္ဋသျ ယီၑော ရျာဒၖၑး သွဘာဝေါ ယုၐ္မာကမ် အပိ တာဒၖၑော ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 khrISTasya yIzO ryAdRzaH svabhAvO yuSmAkam api tAdRzO bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:5
16 अन्तरसन्दर्भाः  

ahaṁ kṣamaṇaśīlo namramanāśca, tasmāt mama yugaṁ sveṣāmupari dhārayata mattaḥ śikṣadhvañca, tena yūyaṁ sve sve manasi viśrāmaṁ lapsyadhbe|


bhojanopaviṣṭaparicārakayoḥ kaḥ śreṣṭhaḥ? yo bhojanāyopaviśati sa kiṁ śreṣṭho na bhavati? kintu yuṣmākaṁ madhye'haṁ paricāraka̮ivāsmi|


phalata īśvareṇa pavitreṇātmanā śaktyā cābhiṣikto nāsaratīyayīśuḥ sthāne sthāne bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalokān svasthān akarot, yata īśvarastasya sahāya āsīt;


anena prakāreṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralokānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam etatsarvvaṁ yuṣmānaham upadiṣṭavān|


ataeva tava bhakṣyadravyeṇa tava bhrātā śokānvito bhavati tarhi tvaṁ bhrātaraṁ prati premnā nācarasi| khrīṣṭo yasya kṛte svaprāṇān vyayitavān tvaṁ nijena bhakṣyadravyeṇa taṁ na nāśaya|


yataḥ khrīṣṭo'pi nijeṣṭācāraṁ nācaritavān, yathā likhitam āste, tvannindakagaṇasyaiva nindābhi rnindito'smyahaṁ|


sahiṣṇutāsāntvanayorākaro ya īśvaraḥ sa evaṁ karotu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ekajano'nyajanena sārddhaṁ manasa aikyam ācaret;


ahamapyātmahitam aceṣṭamāno bahūnāṁ paritrāṇārthaṁ teṣāṁ hitaṁ ceṣṭamānaḥ sarvvaviṣaye sarvveṣāṁ tuṣṭikaro bhavāmītyanenāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāmino bhavata|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśoḥ sarvvān pavitralokān samiteradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|


tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|


asmākaṁ vinimayena khrīṣṭaḥ śarīrasambandhe daṇḍaṁ bhuktavān ato hetoḥ śarīrasambandhe yo daṇḍaṁ bhuktavān sa pāpāt mukta


ahaṁ tasmin tiṣṭhāmīti yo gadati tasyedam ucitaṁ yat khrīṣṭo yādṛg ācaritavān so 'pi tādṛg ācaret|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्