Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 ataeva yūyaṁ taṁ vilokya yat punarānandeta mamāpi duḥkhasya hrāso yad bhavet tadartham ahaṁ tvarayā tam apreṣayaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतएव यूयं तं विलोक्य यत् पुनरानन्देत ममापि दुःखस्य ह्रासो यद् भवेत् तदर्थम् अहं त्वरया तम् अप्रेषयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতএৱ যূযং তং ৱিলোক্য যৎ পুনৰানন্দেত মমাপি দুঃখস্য হ্ৰাসো যদ্ ভৱেৎ তদৰ্থম্ অহং ৎৱৰযা তম্ অপ্ৰেষযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতএৱ যূযং তং ৱিলোক্য যৎ পুনরানন্দেত মমাপি দুঃখস্য হ্রাসো যদ্ ভৱেৎ তদর্থম্ অহং ৎৱরযা তম্ অপ্রেষযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတဧဝ ယူယံ တံ ဝိလောကျ ယတ် ပုနရာနန္ဒေတ မမာပိ ဒုးခသျ ဟြာသော ယဒ် ဘဝေတ် တဒရ္ထမ် အဟံ တွရယာ တမ် အပြေၐယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ataEva yUyaM taM vilOkya yat punarAnandEta mamApi duHkhasya hrAsO yad bhavEt tadartham ahaM tvarayA tam aprESayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:28
10 अन्तरसन्दर्भाः  

tathā yūyamapi sāmprataṁ śokākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tena yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kopi harttuṁ na śakṣyati|


puna rmama mukhaṁ na drakṣyatha viśeṣata eṣā yā kathā tenākathi tatkāraṇāt śokaṁ vilāpañca kṛtvā kaṇṭhaṁ dhṛtvā cumbitavantaḥ| paścāt te taṁ potaṁ nītavantaḥ|


mama yo harṣaḥ sa yuṣmākaṁ sarvveṣāṁ harṣa eveti niścitaṁ mayābodhi; ataeva yairahaṁ harṣayitavyastai rmadupasthitisamaye yanmama śoko na jāyeta tadarthameva yuṣmabhyam etādṛśaṁ patraṁ mayā likhitaṁ|


ato yūyaṁ prabhoḥ kṛte sampūrṇenānandena taṁ gṛhlīta tādṛśān lokāṁścādaraṇīyān manyadhvaṁ|


yaśca viśvāsaḥ prathame loyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntare'pi tiṣṭhatīti manye


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्