Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 ekabhāvā ekapremāṇa ekamanasa ekaceṣṭāśca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 একভাৱা একপ্ৰেমাণ একমনস একচেষ্টাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 একভাৱা একপ্রেমাণ একমনস একচেষ্টাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဧကဘာဝါ ဧကပြေမာဏ ဧကမနသ ဧကစေၐ္ဋာၑ္စ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 EkabhAvA EkaprEmANa Ekamanasa EkacESTAzca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:2
28 अन्तरसन्दर्भाः  

yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|


paścād ime kiyatyaḥ striyaśca yīśo rmātā mariyam tasya bhrātaraścaite sarvva ekacittībhūta satataṁ vinayena vinayena prārthayanta|


aparañca nistārotsavāt paraṁ pañcāśattame dine samupasthite sati te sarvve ekācittībhūya sthāna ekasmin militā āsan|


sarvva ekacittībhūya dine dine mandire santiṣṭhamānā gṛhe gṛhe ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvanto lokaiḥ samādṛtāḥ paramānandena saralāntaḥkaraṇena bhojanaṁ pānañcakurvvan|


tataḥ paraṁ preritānāṁ hastai rlokānāṁ madhye bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ekacittībhūya sulemāno 'linde sambhūyāsan|


aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|


he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


mama yo harṣaḥ sa yuṣmākaṁ sarvveṣāṁ harṣa eveti niścitaṁ mayābodhi; ataeva yairahaṁ harṣayitavyastai rmadupasthitisamaye yanmama śoko na jāyeta tadarthameva yuṣmabhyam etādṛśaṁ patraṁ mayā likhitaṁ|


kevalaṁ tasyāgamanena tannahi kintu yuṣmatto jātayā tasya sāntvanayāpi, yato'smāsu yuṣmākaṁ hārddavilāpāsaktatveṣvasmākaṁ samīpe varṇiteṣu mama mahānando jātaḥ|


yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad


yatasteṣāṁ madhye yūyaṁ jīvanavākyaṁ dhārayanto jagato dīpakā iva dīpyadhve| yuṣmābhistathā kṛte mama yatnaḥ pariśramo vā na niṣphalo jāta ityahaṁ khrīṣṭasya dine ślāghāṁ karttuṁ śakṣyāmi|


yaḥ satyarūpeṇa yuṣmākaṁ hitaṁ cintayati tādṛśa ekabhāvastasmādanyaḥ ko'pi mama sannidhau nāsti|


he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|


yuṣmatsannidhau mama śarīre'varttamāne'pi mamātmā varttate tena yuṣmākaṁ surītiṁ khrīṣṭaviśvāse sthiratvañca dṛṣṭvāham ānandāmi|


he prabhoḥ priyā bhrātaraḥ, yuṣmākaṁ kṛta īśvarasya dhanyavādo'smābhiḥ sarvvadā karttavyo yata īśvara ā prathamād ātmanaḥ pāvanena satyadharmme viśvāsena ca paritrāṇārthaṁ yuṣmān varītavān


yaśca viśvāsaḥ prathame loyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntare'pi tiṣṭhatīti manye


bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|


vayaṁ pitṛto yām ājñāṁ prāptavantastadanusāreṇa tava kecid ātmajāḥ satyamatam ācarantyetasya pramāṇaṁ prāpyāhaṁ bhṛśam ānanditavān|


mama santānāḥ satyamatamācarantītivārttāto mama ya ānando jāyate tato mahattaro nāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्