Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:30 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

30 tasmāt mama yādṛśaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyate ca tādṛśaṁ yuddhaṁ yuṣmākam api bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মাৎ মম যাদৃশং যুদ্ধং যুষ্মাভিৰদৰ্শি সাম্প্ৰতং শ্ৰূযতে চ তাদৃশং যুদ্ধং যুষ্মাকম্ অপি ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মাৎ মম যাদৃশং যুদ্ধং যুষ্মাভিরদর্শি সাম্প্রতং শ্রূযতে চ তাদৃশং যুদ্ধং যুষ্মাকম্ অপি ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာတ် မမ ယာဒၖၑံ ယုဒ္ဓံ ယုၐ္မာဘိရဒရ္ၑိ သာမ္ပြတံ ၑြူယတေ စ တာဒၖၑံ ယုဒ္ဓံ ယုၐ္မာကမ် အပိ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAt mama yAdRzaM yuddhaM yuSmAbhiradarzi sAmprataM zrUyatE ca tAdRzaM yuddhaM yuSmAkam api bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:30
21 अन्तरसन्दर्भाः  

yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


aparam ahaṁ khrīṣṭasya kṛte baddho'smīti rājapuryyām anyasthāneṣu ca sarvveṣāṁ nikaṭe suspaṣṭam abhavat,


etadarthaṁ tasya yā śaktiḥ prabalarūpeṇa mama madhye prakāśate tayāhaṁ yatamānaḥ śrābhyāmi|


yuṣmākaṁ lāyadikeyāsthabhrātṛṇāñca kṛte yāvanto bhrātaraśca mama śārīrikamukhaṁ na dṛṣṭavantasteṣāṁ kṛte mama kiyān yatno bhavati tad yuṣmān jñāpayitum icchāmi|


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagare kliṣṭā ninditāśca santo'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnena yuṣmān īśvarasya susaṁvādam abodhayāma|


viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūto 'bhavaḥ, bahusākṣiṇāṁ samakṣañcottamāṁ pratijñāṁ svīkṛtavān|


aham uttamayuddhaṁ kṛtavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|


ato hetoretāvatsākṣimeghai rveṣṭitāḥ santo vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpite mārge dhairyyeṇa dhāvāma|


yūyaṁ pāpena saha yudhyanto'dyāpi śoṇitavyayaparyyantaṁ pratirodhaṁ nākuruta|


meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्