Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 খ্ৰীষ্টস্য দিনং যাৱদ্ যুষ্মাকং সাৰল্যং নিৰ্ৱিঘ্নৎৱঞ্চ ভৱতু, ঈশ্ৱৰস্য গৌৰৱায প্ৰশংসাযৈ চ যীশুনা খ্ৰীষ্টেন পুণ্যফলানাং পূৰ্ণতা যুষ্মভ্যং দীযতাম্ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 খ্রীষ্টস্য দিনং যাৱদ্ যুষ্মাকং সারল্যং নির্ৱিঘ্নৎৱঞ্চ ভৱতু, ঈশ্ৱরস্য গৌরৱায প্রশংসাযৈ চ যীশুনা খ্রীষ্টেন পুণ্যফলানাং পূর্ণতা যুষ্মভ্যং দীযতাম্ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ခြီၐ္ဋသျ ဒိနံ ယာဝဒ် ယုၐ္မာကံ သာရလျံ နိရွိဃ္နတွဉ္စ ဘဝတု, ဤၑွရသျ ဂေါ်ရဝါယ ပြၑံသာယဲ စ ယီၑုနာ ခြီၐ္ဋေန ပုဏျဖလာနာံ ပူရ္ဏတာ ယုၐ္မဘျံ ဒီယတာမ် ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:11
34 अन्तरसन्दर्भाः  

yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|


yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|


mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkaroti|


yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|


ato mayā tat karmma sādhayitvā tasmin phale tebhyaḥ samarpite yuṣmanmadhyena spāniyādeśo gamiṣyate|


kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste|


tasmād bhojanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvameveśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|


bījaṁ bhejanīyam annañca vaptre yena viśrāṇyate sa yuṣmabhyam api bījaṁ viśrāṇya bahulīkariṣyati yuṣmākaṁ dharmmaphalāni varddhayiṣyati ca|


tadarthaṁ yaḥ svakīyecchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manorathād vayaṁ khrīṣṭena pūrvvaṁ nirūpitāḥ santo'dhikāriṇo jātāḥ|


yatastasya mahimnaḥ prakāśāya tena krītānāṁ lokānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpo bhavati|


yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|


dīpte ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmme satyālāpe ca prakāśate|


ahaṁ yad dānaṁ mṛgaye tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mṛgaye|


prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,


sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|


yatastathā satyasmākam īśvarasya prabho ryīśukhrīṣṭasya cānugrahād asmatprabho ryīśukhrīṣṭasya nāmno gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyate|


aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|


śāstiśca varttamānasamaye kenāpi nānandajanikā kintu śokajanikaiva manyate tathāpi ye tayā vinīyante tebhyaḥ sā paścāt śāntiyuktaṁ dharmmaphalaṁ dadāti|


devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha|


kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


yadi khrīṣṭasya nāmahetunā yuṣmākaṁ nindā bhavati tarhi yūyaṁ dhanyā yato gauravadāyaka īśvarasyātmā yuṣmāsvadhitiṣṭhati teṣāṁ madhye sa nindyate kintu yuṣmanmadhye praśaṁsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्