Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে ভ্ৰাতঃ, ৎৱযা পৱিত্ৰলোকানাং প্ৰাণ আপ্যাযিতা অভৱন্ এতস্মাৎ তৱ প্ৰেম্নাস্মাকং মহান্ আনন্দঃ সান্ত্ৱনা চ জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে ভ্রাতঃ, ৎৱযা পৱিত্রলোকানাং প্রাণ আপ্যাযিতা অভৱন্ এতস্মাৎ তৱ প্রেম্নাস্মাকং মহান্ আনন্দঃ সান্ত্ৱনা চ জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ဘြာတး, တွယာ ပဝိတြလောကာနာံ ပြာဏ အာပျာယိတာ အဘဝန် ဧတသ္မာတ် တဝ ပြေမ္နာသ္မာကံ မဟာန် အာနန္ဒး သာန္တွနာ စ ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:7
11 अन्तरसन्दर्भाः  

tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādṛśā lokā yuṣmābhiḥ sammantavyāḥ|


uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvaro mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistṛptaḥ|


yuṣmān prati mama mahetsāho jāyate yuṣmān adhyahaṁ bahu ślāghe ca tena sarvvakleśasamaye'haṁ sāntvanayā pūrṇo harṣeṇa praphullitaśca bhavāmi|


asmākaṁ tātasyeśvarasya sākṣāt prabhau yīśukhrīṣṭe yuṣmākaṁ viśvāsena yat kāryyaṁ premnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyate


yasmin samaye yūyam asmākaṁ mukhād īśvareṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samaye tat mānuṣāṇāṁ vākyaṁ na mattveśvarasya vākyaṁ mattvā gṛhītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhye tasya guṇaḥ prakāśate ca|


yato'smākaṁ kā pratyāśā ko vānandaḥ kiṁ vā ślāghyakirīṭaṁ? asmākaṁ prabho ryīśukhrīṣṭasyāgamanakāle tatsammukhasthā yūyaṁ kiṁ tanna bhaviṣyatha?


vayañcāsmadīyeśvarasya sākṣād yuṣmatto jātena yenānandena praphullā bhavāmastasya kṛtsnasyānandasya yogyarūpeṇeśvaraṁ dhanyaṁ vadituṁ kathaṁ śakṣyāmaḥ?


prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān


bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|


vayaṁ pitṛto yām ājñāṁ prāptavantastadanusāreṇa tava kecid ātmajāḥ satyamatam ācarantyetasya pramāṇaṁ prāpyāhaṁ bhṛśam ānanditavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्