Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama copakārī bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 স পূৰ্ৱ্ৱং তৱানুপকাৰক আসীৎ কিন্ত্ৱিদানীং তৱ মম চোপকাৰী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 স পূর্ৱ্ৱং তৱানুপকারক আসীৎ কিন্ত্ৱিদানীং তৱ মম চোপকারী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သ ပူရွွံ တဝါနုပကာရက အာသီတ် ကိန္တွိဒါနီံ တဝ မမ စောပကာရီ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama cOpakArI bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:11
10 अन्तरसन्दर्भाः  

aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthāne krandanaṁ dantagharṣaṇañca vidyete, tasmin bahirbhūtatamasi nikṣipata|


yato mama putroyam amriyata punarajīvīd hāritaśca labdhobhūt tatasta ānanditum ārebhire|


kintu tavāyaṁ bhrātā mṛtaḥ punarajīvīd hāritaśca bhūtvā prāptobhūt, etasmāt kāraṇād utsavānandau karttum ucitamasmākam|


itthaṁ nirūpiteṣu sarvvakarmmasu kṛteṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇo dāsā asmābhiryadyatkarttavyaṁ tanmātrameva kṛtaṁ|


vimārgagāminaḥ sarvve sarvve duṣkarmmakāriṇaḥ| eko janopi no teṣāṁ sādhukarmma karoti ca|


kevalo lūko mayā sārddhaṁ vidyate| tvaṁ mārkaṁ saṅginaṁ kṛtvāgaccha yataḥ sa paricaryyayā mamopakārī bhaviṣyati,


ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye|


tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|


pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhve| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्