Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 mānavā itthaṁ vilokya vismayaṁ menire, īśvareṇa mānavāya sāmarthyam īdṛśaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣire ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 মানৱা ইত্থং ৱিলোক্য ৱিস্মযং মেনিৰে, ঈশ্ৱৰেণ মানৱায সামৰ্থ্যম্ ঈদৃশং দত্তং ইতি কাৰণাৎ তং ধন্যং বভাষিৰে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 মানৱা ইত্থং ৱিলোক্য ৱিস্মযং মেনিরে, ঈশ্ৱরেণ মানৱায সামর্থ্যম্ ঈদৃশং দত্তং ইতি কারণাৎ তং ধন্যং বভাষিরে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 မာနဝါ ဣတ္ထံ ဝိလောကျ ဝိသ္မယံ မေနိရေ, ဤၑွရေဏ မာနဝါယ သာမရ္ထျမ် ဤဒၖၑံ ဒတ္တံ ဣတိ ကာရဏာတ် တံ ဓနျံ ဗဘာၐိရေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:8
22 अन्तरसन्दर्भाः  

anena sarvve vismitāḥ kathayāñcakruḥ, eṣaḥ kiṁ dāyūdaḥ santāno nahi?


itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavo gacchanti, andhā vīkṣante, iti vilokya lokā vismayaṁ manyamānā isrāyela īśvaraṁ dhanyaṁ babhāṣire|


yīśusteṣāṁ samīpamāgatya vyāhṛtavān, svargamedinyoḥ sarvvādhipatitvabhāro mayyarpita āste|


yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|


tataḥ sa tatkṣaṇād utthāya nijagehaṁ prasthitavān|


tataḥ sa tatkṣaṇam utthāya śayyāṁ gṛhītvā sarvveṣāṁ sākṣāt jagāma; sarvve vismitā etādṛśaṁ karmma vayam kadāpi nāpaśyāma, imāṁ kathāṁ kathayitveśvaraṁ dhanyamabruvan|


te'ticamatkṛtya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmottamarūpeṇa cakāra|


tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|


tadā teṣāmekaḥ svaṁ svasthaṁ dṛṣṭvā proccairīśvaraṁ dhanyaṁ vadan vyāghuṭyāyāto yīśo rguṇānanuvadan taccaraṇādhobhūmau papāta;


īśvaraṁ dhanyaṁ vadantam enaṁ videśinaṁ vinā kopyanyo na prāpyata|


tatastatkṣaṇāt tasya cakṣuṣī prasanne; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālokya sarvve lokā īśvaraṁ praśaṁsitum ārebhire|


tatpaścād dūtavijñaptānurūpaṁ śrutvā dṛṣṭvā ca meṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvṛtya yayuḥ|


tadaitā ghaṭanā dṛṣṭvā śatasenāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|


tasmāt sarvve lokāḥ śaśaṅkire; eko mahābhaviṣyadvādī madhye'smākam samudait, īśvaraśca svalokānanvagṛhlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|


yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|


kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|


iti śrutvā te prabhuṁ dhanyaṁ procya vākyamidam abhāṣanta, he bhrāta ryihūdīyānāṁ madhye bahusahasrāṇi lokā viśvāsina āsate kintu te sarvve vyavasthāmatācāriṇa etat pratyakṣaṁ paśyasi|


yadaghaṭata tad dṛṣṭā sarvve lokā īśvarasya guṇān anvavadan tasmāt lokabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya te punarapi tarjayitvā tāvatyajan|


yata etasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇe yuṣmākam ājñāgrāhitvāt tadbhāgitve ca tān aparāṁśca prati yuṣmākaṁ dātṛtvād īśvarasya dhanyavādaḥ kāriṣyate,


devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्