Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ततो यीशौ गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्तौ, तदानीं स तौ पृष्टवान् कर्म्मैतत् कर्त्तुं मम सामर्थ्यम् आस्ते, युवां किमिति प्रतीथः? तदा तौ प्रत्यूचतुः, सत्यं प्रभो।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততো যীশৌ গেহমধ্যং প্ৰৱিষ্টং তাৱপি তস্য সমীপম্ উপস্থিতৱন্তৌ, তদানীং স তৌ পৃষ্টৱান্ কৰ্ম্মৈতৎ কৰ্ত্তুং মম সামৰ্থ্যম্ আস্তে, যুৱাং কিমিতি প্ৰতীথঃ? তদা তৌ প্ৰত্যূচতুঃ, সত্যং প্ৰভো|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততো যীশৌ গেহমধ্যং প্রৱিষ্টং তাৱপি তস্য সমীপম্ উপস্থিতৱন্তৌ, তদানীং স তৌ পৃষ্টৱান্ কর্ম্মৈতৎ কর্ত্তুং মম সামর্থ্যম্ আস্তে, যুৱাং কিমিতি প্রতীথঃ? তদা তৌ প্রত্যূচতুঃ, সত্যং প্রভো|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတော ယီၑော် ဂေဟမဓျံ ပြဝိၐ္ဋံ တာဝပိ တသျ သမီပမ် ဥပသ္ထိတဝန္တော်, တဒါနီံ သ တော် ပၖၐ္ဋဝါန် ကရ္မ္မဲတတ် ကရ္တ္တုံ မမ သာမရ္ထျမ် အာသ္တေ, ယုဝါံ ကိမိတိ ပြတီထး? တဒါ တော် ပြတျူစတုး, သတျံ ပြဘော၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:28
14 अन्तरसन्दर्भाः  

aparañca tasmin dine yīśuḥ sadmano gatvā saritpate rodhasi samupaviveśa|


sarvvān manujān visṛjya yīśau gṛhaṁ praviṣṭe tacchiṣyā āgatya yīśave kathitavantaḥ, kṣetrasya vanyayavasīyadṛṣṭāntakathām bhavāna asmān spaṣṭīkṛtya vadatu|


teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|


anantaraṁ yīśuḥ pitarasya gehamupasthāya jvareṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakre|


ekaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|


tato yīśurvadanaṁ parāvarttya tāṁ jagāda, he kanye, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| etadvākye gaditaeva sā yoṣit svasthābhūt|


tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā he dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau procairāhūyantau tatpaścād vavrajatuḥ|


tadānīṁ sa tayo rlocanāni spṛśan babhāṣe, yuvayoḥ pratītyanusārād yuvayo rmaṅgalaṁ bhūyāt| tena tatkṣaṇāt tayo rnetrāṇi prasannānyabhavan,


yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi?


tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?


etasmin samaye paulastamprati dṛṣṭiṁ kṛtvā tasya svāsthye viśvāsaṁ viditvā proccaiḥ kathitavān


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्