Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaṭṭopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaṇaṁ jātam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ কতিপযা জনা একং পক্ষাঘাতিনং স্ৱট্টোপৰি শাযযিৎৱা তৎসমীপম্ আনযন্; ততো যীশুস্তেষাং প্ৰতীতিং ৱিজ্ঞায তং পক্ষাঘাতিনং জগাদ, হে পুত্ৰ, সুস্থিৰো ভৱ, তৱ কলুষস্য মৰ্ষণং জাতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ কতিপযা জনা একং পক্ষাঘাতিনং স্ৱট্টোপরি শাযযিৎৱা তৎসমীপম্ আনযন্; ততো যীশুস্তেষাং প্রতীতিং ৱিজ্ঞায তং পক্ষাঘাতিনং জগাদ, হে পুত্র, সুস্থিরো ভৱ, তৱ কলুষস্য মর্ষণং জাতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး ကတိပယာ ဇနာ ဧကံ ပက္ၐာဃာတိနံ သွဋ္ဋောပရိ ၑာယယိတွာ တတ္သမီပမ် အာနယန်; တတော ယီၑုသ္တေၐာံ ပြတီတိံ ဝိဇ္ဉာယ တံ ပက္ၐာဃာတိနံ ဇဂါဒ, ဟေ ပုတြ, သုသ္ထိရော ဘဝ, တဝ ကလုၐသျ မရ္ၐဏံ ဇာတမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:2
32 अन्तरसन्दर्भाः  

tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, eṣo'ham|


tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|


vayaṁ yathā nijāparādhinaḥ kṣamāmahe, tathaivāsmākam aparādhān kṣamasva|


tadānīṁ yīśustasyaitat vaco niśamya vismayāpanno'bhūt; nijapaścādgāmino mānavān avocca, yuṣmān tathyaṁ vacmi, isrāyelīyalokānāṁ madhye'pi naitādṛśo viśvāso mayā prāptaḥ|


anantaraṁ sandhyāyāṁ satyāṁ bahuśo bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyena bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra;


tato yīśurvadanaṁ parāvarttya tāṁ jagāda, he kanye, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| etadvākye gaditaeva sā yoṣit svasthābhūt|


tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayoranayo rvākyayoḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?


kintu medinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gehaṁ gaccha|


athāstaṁ gate ravau sandhyākāle sati lokāstatsamīpaṁ sarvvān rogiṇo bhūtadhṛtāṁśca samāninyuḥ|


tadā yīśuḥ sthitvā tamāhvātuṁ samādideśa, tato lokāstamandhamāhūya babhāṣire, he nara, sthiro bhava, uttiṣṭha, sa tvāmāhvayati|


tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|


yataḥ sarvve taṁ dṛṣṭvā vyākulitāḥ| ataeva yīśustatkṣaṇaṁ taiḥ sahālapya kathitavān, susthirā bhūta, ayamahaṁ mā bhaiṣṭa|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|


tadā yīśurapṛcchat, he vatsā sannidhau kiñcit khādyadravyam āste? te'vadan kimapi nāsti|


etasmin samaye paulastamprati dṛṣṭiṁ kṛtvā tasya svāsthye viśvāsaṁ viditvā proccaiḥ kathitavān


yat paridheye gātramārjanavastre vā tasya dehāt pīḍitalokānām samīpam ānīte te nirāmayā jātā apavitrā bhūtāśca tebhyo bahirgatavantaḥ|


rātro prabhustasya samīpe tiṣṭhan kathitavān he paula nirbhayo bhava yathā yirūśālamnagare mayi sākṣyaṁ dattavān tathā romānagarepi tvayā dātavyam|


tat kevalaṁ nahi kintu yena melanam alabhāmahi tenāsmākaṁ prabhuṇā yīśukhrīṣṭena sāmpratam īśvare samānandāmaśca|


kiñca kaścid idaṁ vadiṣyati tava pratyayo vidyate mama ca karmmāṇi vidyante, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्