Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 tataḥ sa śatasenāpatiḥ pratyavadat, he prabho, bhavān yat mama gehamadhyaṁ yāti tadyogyabhājanaṁ nāhamasmi; vāṅmātram ādiśatu, tenaiva mama dāso nirāmayo bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वाङ्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ স শতসেনাপতিঃ প্ৰত্যৱদৎ, হে প্ৰভো, ভৱান্ যৎ মম গেহমধ্যং যাতি তদ্যোগ্যভাজনং নাহমস্মি; ৱাঙ্মাত্ৰম্ আদিশতু, তেনৈৱ মম দাসো নিৰামযো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ স শতসেনাপতিঃ প্রত্যৱদৎ, হে প্রভো, ভৱান্ যৎ মম গেহমধ্যং যাতি তদ্যোগ্যভাজনং নাহমস্মি; ৱাঙ্মাত্রম্ আদিশতু, তেনৈৱ মম দাসো নিরামযো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး သ ၑတသေနာပတိး ပြတျဝဒတ်, ဟေ ပြဘော, ဘဝါန် ယတ် မမ ဂေဟမဓျံ ယာတိ တဒျောဂျဘာဇနံ နာဟမသ္မိ; ဝါင်္မာတြမ် အာဒိၑတု, တေနဲဝ မမ ဒါသော နိရာမယော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH sa zatasEnApatiH pratyavadat, hE prabhO, bhavAn yat mama gEhamadhyaM yAti tadyOgyabhAjanaM nAhamasmi; vAgmAtram Adizatu, tEnaiva mama dAsO nirAmayO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:8
18 अन्तरसन्दर्भाः  

aparam ahaṁ manaḥparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati|


kintu yohan taṁ niṣidhya babhāṣe, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayojanam āste|


tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spṛśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaṇāt kuṣṭhenāmoci|


tadānīṁ yīśustasmai kathitavān, ahaṁ gatvā taṁ nirāmayaṁ kariṣyāmi|


yato mayi paranidhne'pi mama nideśavaśyāḥ kati kati senāḥ santi, tata ekasmin yāhītyukte sa yāti, tadanyasmin ehītyukte sa āyāti, tathā mama nijadāse karmmaitat kurvvityukte sa tat karoti|


tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca, māṁ tava vaitanikaṁ dāsaṁ kṛtvā sthāpaya|


tadā putra uvāca, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravaṁ, tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca|


tadā śimonpitarastad vilokya yīśoścaraṇayoḥ patitvā, he prabhohaṁ pāpī naro mama nikaṭād bhavān yātu, iti kathitavān|


sa matpaścād āgatopi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mocayitumapi nāhaṁ yogyosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्