Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 tadanantaraṁ yīśunā kapharnāhūmnāmani nagare praviṣṭe kaścit śatasenāpatistatsamīpam āgatya vinīya babhāṣe,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদনন্তৰং যীশুনা কফৰ্নাহূম্নামনি নগৰে প্ৰৱিষ্টে কশ্চিৎ শতসেনাপতিস্তৎসমীপম্ আগত্য ৱিনীয বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদনন্তরং যীশুনা কফর্নাহূম্নামনি নগরে প্রৱিষ্টে কশ্চিৎ শতসেনাপতিস্তৎসমীপম্ আগত্য ৱিনীয বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒနန္တရံ ယီၑုနာ ကဖရ္နာဟူမ္နာမနိ နဂရေ ပြဝိၐ္ဋေ ကၑ္စိတ် ၑတသေနာပတိသ္တတ္သမီပမ် အာဂတျ ဝိနီယ ဗဘာၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTE kazcit zatasEnApatistatsamIpam Agatya vinIya babhASE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:5
15 अन्तरसन्दर्भाः  

aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatosi, kintu narake nikṣepsyase, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidomnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat|


yīśurakṣaṇāya niyuktaḥ śatasenāpatistatsaṅginaśca tādṛśīṁ bhūkampādighaṭanāṁ dṛṣṭvā bhītā avadan, eṣa īśvaraputro bhavati|


tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|


anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau|


kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dṛṣdvā tadrakṣaṇāya niyukto yaḥ senāpatirāsīt sovadat naroyam īśvaraputra iti satyam|


tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭe sa gṛha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavo lokā āgatya samupatasthuḥ,


padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasenāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ romilokaṁ praharttuṁ yuṣmākam adhikārosti?


tasmāt paula ekaṁ śatasenāpatim āhūya vākyamidam bhāṣitavān sahasrasenāpateḥ samīpe'sya yuvamanuṣyasya kiñcinnivedanam āste, tasmāt tatsavidham enaṁ naya|


anantaraṁ sahasrasenāpati rdvau śatasenāpatī āhūyedam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dve śate ghoṭakārohisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dve śate ca janān sajjitān kurutaṁ|


tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilokya nijābhiprāyasya siddheḥ suyogo bhavatīti buddhvā potaṁ mocayitvā krītyupadvīpasya tīrasamīpena calitavantaḥ|


tataḥ paulaḥ senāpataye sainyagaṇāya ca kathitavān, ete yadi potamadhye na tiṣṭhanti tarhi yuṣmākaṁ rakṣaṇaṁ na śakyaṁ|


kintu śatasenāpatiḥ paulaṁ rakṣituṁ prayatnaṁ kṛtvā tān tacceṣṭāyā nivartya ityādiṣṭavān, ye bāhutaraṇaṁ jānanti te'gre prollampya samudre patitvā bāhubhistīrttvā kūlaṁ yāntu|


lodnagaraṁ yāphonagarasya samīpasthaṁ tasmāttatra pitara āste, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇo dvau manujau preṣitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्