Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 tato yīśu rjagāda, kroṣṭuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততো যীশু ৰ্জগাদ, ক্ৰোষ্টুঃ স্থাতুং স্থানং ৱিদ্যতে, ৱিহাযসো ৱিহঙ্গমানাং নীডানি চ সন্তি; কিন্তু মনুষ্যপুত্ৰস্য শিৰঃ স্থাপযিতুং স্থানং ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততো যীশু র্জগাদ, ক্রোষ্টুঃ স্থাতুং স্থানং ৱিদ্যতে, ৱিহাযসো ৱিহঙ্গমানাং নীডানি চ সন্তি; কিন্তু মনুষ্যপুত্রস্য শিরঃ স্থাপযিতুং স্থানং ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတော ယီၑု ရ္ဇဂါဒ, ကြောၐ္ဋုး သ္ထာတုံ သ္ထာနံ ဝိဒျတေ, ဝိဟာယသော ဝိဟင်္ဂမာနာံ နီဍာနိ စ သန္တိ; ကိန္တု မနုၐျပုတြသျ ၑိရး သ္ထာပယိတုံ သ္ထာနံ န ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:20
35 अन्तरसन्दर्भाः  

yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti|


yato yūnam yathā tryahorātraṁ bṛhanmīnasya kukṣāvāsīt, tathā manujaputropi tryahorātraṁ medinyā madhye sthāsyati|


tataḥ sa pratyuvāca, yena bhadrabījānyupyante sa manujaputraḥ,


aparañca yīśuḥ kaisariyā-philipipradeśamāgatya śiṣyān apṛcchat, yo'haṁ manujasutaḥ so'haṁ kaḥ? lokairahaṁ kimucye?


manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


tataḥ param adreravarohaṇakāle yīśustān ityādideśa, manujasutasya mṛtānāṁ madhyādutthānaṁ yāvanna jāyate, tāvat yuṣmābhiretaddarśanaṁ kasmaicidapi na kathayitavyaṁ|


tato yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttino jātā iti kāraṇāt navīnasṛṣṭikāle yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavekṣyati, tadā yūyamapi dvādaśasiṁhāsaneṣūpaviśya isrāyelīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|


eteṣāṁ vyabhicāriṇāṁ pāpināñca lokānāṁ sākṣād yadi kopi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputro yadā dharmmadūtaiḥ saha pituḥ prabhāveṇāgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|


aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkaroti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|


yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pṛthivyāṁ kimīdṛśaṁ viśvāsaṁ prāpsyati?


yūyaṁ (tatsthānaṁ gatvā) vastraveṣṭitaṁ taṁ bālakaṁ gośālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|


paścāt te tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gośālāyāṁ śayanaṁ bālakañca dadṛśuḥ|


sā taṁ prathamasutaṁ prāsoṣṭa kintu tasmin vāsagṛhe sthānābhāvād bālakaṁ vastreṇa veṣṭayitvā gośālāyāṁ sthāpayāmāsa|


yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|


prabhṛtayo yā bahvyaḥ striyaḥ duṣṭabhūtebhyo rogebhyaśca muktāḥ satyo nijavibhūtī rvyayitvā tamasevanta, tāḥ sarvvāstena sārddham āsan|


tadānīṁ yīśustamuvāca, gomāyūnāṁ garttā āsate, vihāyasīyavihagāाnāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|


anyaccāvādīd yuṣmānahaṁ yathārthaṁ vadāmi, itaḥ paraṁ mocite meghadvāre tasmānmanujasūnunā īśvarasya dūtagaṇam avarohantamārohantañca drakṣyatha|


tadā lokā akathayan sobhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthe śrutam asmābhiḥ, tarhi manuṣyaputraḥ protthāpito bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputroyaṁ kaḥ?


yihūde bahirgate yīśurakathayad idānīṁ mānavasutasya mahimā prakāśate teneśvarasyāpi mahimā prakāśate|


yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|


aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;


kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādṛśaṁ bhakṣyaṁ manujaputro yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|


tadā yīśustān āvocad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣe yuṣmābhi rna bhuktte tasya rudhire ca na pīte jīvanena sārddhaṁ yuṣmākaṁ sambandho nāsti|


yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati?


paśya,meghadvāraṁ muktam īśvarasya dakṣiṇe sthitaṁ mānavasutañca paśyāmi|


yūyañcāsmatprabho ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvena yūyaṁ yad dhanino bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkṛte nirdhano'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्