Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 tatastena tasyāḥ karasya spṛṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣeve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततस्तेन तस्याः करस्य स्पृष्टतवात् ज्वरस्तां तत्याज, तदा सा समुत्थाय तान् सिषेवे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততস্তেন তস্যাঃ কৰস্য স্পৃষ্টতৱাৎ জ্ৱৰস্তাং তত্যাজ, তদা সা সমুত্থায তান্ সিষেৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততস্তেন তস্যাঃ করস্য স্পৃষ্টতৱাৎ জ্ৱরস্তাং তত্যাজ, তদা সা সমুত্থায তান্ সিষেৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတသ္တေန တသျား ကရသျ သ္ပၖၐ္ဋတဝါတ် ဇွရသ္တာံ တတျာဇ, တဒါ သာ သမုတ္ထာယ တာန် သိၐေဝေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatastEna tasyAH karasya spRSTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSEvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:15
15 अन्तरसन्दर्भाः  

aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvanto janāstat sparśaṁ cakrire, te sarvvaeva nirāmayā babhūvuḥ|


tadānīṁ yīśustau prati pramannaḥ san tayo rnetrāṇi pasparśa, tenaiva tau suvīkṣāñcakrāte tatpaścāt jagmutuśca|


anantaraṁ yīśuḥ pitarasya gehamupasthāya jvareṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakre|


anantaraṁ sandhyāyāṁ satyāṁ bahuśo bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyena bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra;


tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spṛśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaṇāt kuṣṭhenāmoci|


ityanantare dvādaśavatsarān yāvat pradarāmayena śīrṇaikā nārī tasya paścād āgatya tasya vasanasya granthiṁ pasparśa;


tadānīṁ sa tayo rlocanāni spṛśan babhāṣe, yuvayoḥ pratītyanusārād yuvayo rmaṅgalaṁ bhūyāt| tena tatkṣaṇāt tayo rnetrāṇi prasannānyabhavan,


aparañca te bhajanagṛhād bahi rbhūtvā yākūbyohanbhyāṁ saha śimona āndriyasya ca niveśanaṁ praviviśuḥ|


tataḥ kṛpālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa


paścāt sa sarvvān bahiḥ kṛtvā kanyāyāḥ karau dhṛtvājuhuve, he kanye tvamuttiṣṭha,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्