Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 yasmāt sa upādhyāyā iva tān nopadideśa kintu samarthapuruṣa̮iva samupadideśa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यस्मात् स उपाध्याया इव तान् नोपदिदेश किन्तु समर्थपुरुषइव समुपदिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যস্মাৎ স উপাধ্যাযা ইৱ তান্ নোপদিদেশ কিন্তু সমৰ্থপুৰুষইৱ সমুপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যস্মাৎ স উপাধ্যাযা ইৱ তান্ নোপদিদেশ কিন্তু সমর্থপুরুষইৱ সমুপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယသ္မာတ် သ ဥပါဓျာယာ ဣဝ တာန် နောပဒိဒေၑ ကိန္တု သမရ္ထပုရုၐဣဝ သမုပဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yasmAt sa upAdhyAyA iva tAn nOpadidEza kintu samarthapuruSa_iva samupadidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:29
23 अन्तरसन्दर्भाः  

yīśusteṣāṁ samīpamāgatya vyāhṛtavān, svargamedinyoḥ sarvvādhipatitvabhāro mayyarpita āste|


aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhāne nottame jāte yūyam īśvarīyarājyaṁ praveṣṭuṁ na śakṣyatha|


kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yoṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|


kintvahaṁ yuṣmān vyāharāmi, vyabhicāradoṣe na jāte yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sopi vyabhicarati|


kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛृtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|


yīśunaiteṣu vākyeṣu samāpiteṣu mānavāstadīyopadeśam āścaryyaṁ menire|


yadā sa parvvatād avārohat tadā bahavo mānavāstatpaścād vavrajuḥ|


tadā yīśuravadat tarhi kayājñayā karmmāṇyetāti karomīti ca yuṣmān na vakṣyāmi|


vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|


kintu stiphāno jñānena pavitreṇātmanā ca īdṛśīṁ kathāṁ kathitavān yasyāste āpattiṁ karttuṁ nāśaknuvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्