Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 aparaṁ prārthanākāle devapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt te bodhante, bahuvāraṁ kathāyāṁ kathitāyāṁ teṣāṁ prārthanā grāhiṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं प्रार्थनाकाले देवपूजकाइव मुधा पुनरुक्तिं मा कुरु, यस्मात् ते बोधन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং প্ৰাৰ্থনাকালে দেৱপূজকাইৱ মুধা পুনৰুক্তিং মা কুৰু, যস্মাৎ তে বোধন্তে, বহুৱাৰং কথাযাং কথিতাযাং তেষাং প্ৰাৰ্থনা গ্ৰাহিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং প্রার্থনাকালে দেৱপূজকাইৱ মুধা পুনরুক্তিং মা কুরু, যস্মাৎ তে বোধন্তে, বহুৱারং কথাযাং কথিতাযাং তেষাং প্রার্থনা গ্রাহিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ ပြာရ္ထနာကာလေ ဒေဝပူဇကာဣဝ မုဓာ ပုနရုက္တိံ မာ ကုရု, ယသ္မာတ် တေ ဗောဓန္တေ, ဗဟုဝါရံ ကထာယာံ ကထိတာယာံ တေၐာံ ပြာရ္ထနာ ဂြာဟိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM prArthanAkAlE dEvapUjakAiva mudhA punaruktiM mA kuru, yasmAt tE bOdhantE, bahuvAraM kathAyAM kathitAyAM tESAM prArthanA grAhiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:7
11 अन्तरसन्दर्भाः  

tena sa yadi tayo rvākyaṁ na mānyate, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyate,tarhi sa tava samīpe devapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati|


tataḥ sa kiñciddūraṁ gatvādhomukhaḥ patan prārthayāñcakre, he matpitaryadi bhavituṁ śaknoti, tarhi kaṁso'yaṁ matto dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|


sa dvitīyavāraṁ prārthayāñcakre, he mattāta, na pīte yadi kaṁsamidaṁ matto dūraṁ yātuṁ na śaknoti, tarhi tvadicchāvad bhavatu|


paścāt sa tān vihāya vrajitvā tṛtīyavāraṁ pūrvvavat kathayan prārthitavān|


yasmāt devārccakā apīti ceṣṭante; eteṣu dravyeṣu prayojanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|


kintu sa yihūdīyaloka iti niścite sati iphiṣīyānām arttimī devī mahatīti vākyaṁ prāyeṇa pañca daṇḍān yāvad ekasvareṇa lokanivahaiḥ proktaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्