Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 aparaṁ yadā prārthayase, tadā kapaṭina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koṇe tiṣṭhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं यदा प्रार्थयसे, तदा कपटिनइव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং যদা প্ৰাৰ্থযসে, তদা কপটিনইৱ মা কুৰু, যস্মাৎ তে ভজনভৱনে ৰাজমাৰ্গস্য কোণে তিষ্ঠন্তো লোকান্ দৰ্শযন্তঃ প্ৰাৰ্থযিতুং প্ৰীযন্তে; অহং যুষ্মান্ তথ্যং ৱদামি, তে স্ৱকীযফলং প্ৰাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং যদা প্রার্থযসে, তদা কপটিনইৱ মা কুরু, যস্মাৎ তে ভজনভৱনে রাজমার্গস্য কোণে তিষ্ঠন্তো লোকান্ দর্শযন্তঃ প্রার্থযিতুং প্রীযন্তে; অহং যুষ্মান্ তথ্যং ৱদামি, তে স্ৱকীযফলং প্রাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ ယဒါ ပြာရ္ထယသေ, တဒါ ကပဋိနဣဝ မာ ကုရု, ယသ္မာတ် တေ ဘဇနဘဝနေ ရာဇမာရ္ဂသျ ကောဏေ တိၐ္ဌန္တော လောကာန် ဒရ္ၑယန္တး ပြာရ္ထယိတုံ ပြီယန္တေ; အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ, တေ သွကီယဖလံ ပြာပ္နုဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM yadA prArthayasE, tadA kapaTina_iva mA kuru, yasmAt tE bhajanabhavanE rAjamArgasya kONE tiSThantO lOkAn darzayantaH prArthayituM prIyantE; ahaM yuSmAn tathyaM vadAmi, tE svakIyaphalaM prApnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:5
34 अन्तरसन्दर्भाः  

tathā viśvasya prārthya yuṣmābhi ryad yāciṣyate, tadeva prāpsyate|


hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tena na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghorataradaṇḍo bhaviṣyati|


kevalaṁ lokadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastreṣu ca dīrghagranthīn dhārayanti;


bhojanabhavana uccasthānaṁ, bhajanabhavane pradhānamāsanaṁ,


sāvadhānā bhavata, manujān darśayituṁ teṣāṁ gocare dharmmakarmma mā kuruta, tathā kṛte yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|


aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|


tvaṁ yadā dadāsi tadā kapaṭino janā yathā manujebhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavane rājamārge ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, te svakāyaṁ phalam alabhanta|


kṣetraṁ pratyaparān chedakān prahetuṁ śasyasvāminaṁ prārthayadhvam|


aparañca yuṣmāsu prārthayituṁ samutthiteṣu yadi kopi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kṛte yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyate|


tadānīṁ sa tānupadiśya kathitavān ye narā dīrghaparidheyāni haṭṭe vipanau ca


hā hā phirūśino yūyaṁ bhajanagehe proccāsane āpaṇeṣu ca namaskāreṣu prīyadhve|


aparañca lokairaklāntai rnirantaraṁ prārthayitavyam ityāśayena yīśunā dṛṣṭānta ekaḥ kathitaḥ|


kintu sa karasañcāyi dūre tiṣṭhan svargaṁ draṣṭuṁ necchan vakṣasi karāghātaṁ kurvvan he īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|


vidhavānāṁ sarvvasvaṁ grasitvā chalena dīrghakālaṁ prārthayante ca teṣu sāvadhānā bhavata, teṣāmugradaṇḍo bhaviṣyati|


kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;


pūrvve mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānando janiṣyate|


sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|


tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāste yathā, ātmābhimānalokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्