Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 aparaṁ yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā corayituṁ śaknuvanti, tādṛśyāṁ medinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং যত্ৰ স্থানে কীটাঃ কলঙ্কাশ্চ ক্ষযং নযন্তি, চৌৰাশ্চ সন্ধিং কৰ্ত্তযিৎৱা চোৰযিতুং শক্নুৱন্তি, তাদৃশ্যাং মেদিন্যাং স্ৱাৰ্থং ধনং মা সংচিনুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং যত্র স্থানে কীটাঃ কলঙ্কাশ্চ ক্ষযং নযন্তি, চৌরাশ্চ সন্ধিং কর্ত্তযিৎৱা চোরযিতুং শক্নুৱন্তি, তাদৃশ্যাং মেদিন্যাং স্ৱার্থং ধনং মা সংচিনুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ယတြ သ္ထာနေ ကီဋား ကလင်္ကာၑ္စ က္ၐယံ နယန္တိ, စော်ရာၑ္စ သန္ဓိံ ကရ္တ္တယိတွာ စောရယိတုံ ၑက္နုဝန္တိ, တာဒၖၑျာံ မေဒိနျာံ သွာရ္ထံ ဓနံ မာ သံစိနုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM yatra sthAnE kITAH kalagkAzca kSayaM nayanti, caurAzca sandhiM karttayitvA cOrayituM zaknuvanti, tAdRzyAM mEdinyAM svArthaM dhanaM mA saMcinuta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:19
23 अन्तरसन्दर्भाः  

tato yīśuravadat, yadi siddho bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrebhyo vitara, tataḥ svarge vittaṁ lapsyase; āgaccha, matpaścādvarttī ca bhava|


kintu yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā corayituṁ na śaknuvanti, tādṛśe svarge dhanaṁ sañcinuta|


ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|


ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;


aparañca kasmin kṣaṇe caurā āgamiṣyanti iti yadi gṛhapati rjñātuṁ śaknoti tadāvaśyaṁ jāgran nijagṛhe sandhiṁ karttayituṁ vārayati yūyametad vitta|


iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāste, nijaṁ sarvvasvaṁ vikrīya daridrebhyo vitara, tasmāt svarge dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|


tadā yīśustamatiśokānvitaṁ dṛṣṭvā jagāda, dhanavatām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|


ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā


yūyam ācāre nirlobhā bhavata vidyamānaviṣaye santuṣyata ca yasmād īśvara evedaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्