Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰম্ উপৱাসকালে কপটিনো জনা মানুষান্ উপৱাসং জ্ঞাপযিতুং স্ৱেষাং ৱদনানি ম্লানানি কুৰ্ৱ্ৱন্তি, যূযং তইৱ ৱিষণৱদনা মা ভৱত; অহং যুষ্মান্ তথ্যং ৱদামি তে স্ৱকীযফলম্ অলভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরম্ উপৱাসকালে কপটিনো জনা মানুষান্ উপৱাসং জ্ঞাপযিতুং স্ৱেষাং ৱদনানি ম্লানানি কুর্ৱ্ৱন্তি, যূযং তইৱ ৱিষণৱদনা মা ভৱত; অহং যুষ্মান্ তথ্যং ৱদামি তে স্ৱকীযফলম্ অলভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရမ် ဥပဝါသကာလေ ကပဋိနော ဇနာ မာနုၐာန် ဥပဝါသံ ဇ္ဉာပယိတုံ သွေၐာံ ဝဒနာနိ မ္လာနာနိ ကုရွွန္တိ, ယူယံ တဣဝ ဝိၐဏဝဒနာ မာ ဘဝတ; အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ တေ သွကီယဖလမ် အလဘန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparam upavAsakAlE kapaTinO janA mAnuSAn upavAsaM jnjApayituM svESAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi tE svakIyaphalam alabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:16
25 अन्तरसन्दर्भाः  

sāvadhānā bhavata, manujān darśayituṁ teṣāṁ gocare dharmmakarmma mā kuruta, tathā kṛte yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|


tvaṁ yadā dadāsi tadā kapaṭino janā yathā manujebhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavane rājamārge ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, te svakāyaṁ phalam alabhanta|


aparaṁ yadā prārthayase, tadā kapaṭina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koṇe tiṣṭhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|


tataḥ paraṁ yohanaḥ phirūśināñcopavāsācāriśiṣyā yīśoḥ samīpam āgatya kathayāmāsuḥ, yohanaḥ phirūśināñca śiṣyā upavasanti kintu bhavataḥ śiṣyā nopavasanti kiṁ kāraṇamasya?


saptasu dineṣu dinadvayamupavasāmi sarvvasampatte rdaśamāṁśaṁ dadāmi ca, etatkathāṁ kathayan prārthayāmāsa|


mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya


tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni etāvadvelāṁ yāvad aham anāhāra āsan tatastṛtīyaprahare sati gṛhe prārthanasamaye tejomayavastrabhṛd eko jano mama samakṣaṁ tiṣṭhan etāṁ kathām akathayat,


maṇḍalīnāṁ prācīnavargān niyujya prārthanopavāsau kṛtvā yatprabhau te vyaśvasan tasya haste tān samarpya


upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|


pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्