Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 vayaṁ yathā nijāparādhinaḥ kṣamāmahe, tathaivāsmākam aparādhān kṣamasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱযং যথা নিজাপৰাধিনঃ ক্ষমামহে, তথৈৱাস্মাকম্ অপৰাধান্ ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱযং যথা নিজাপরাধিনঃ ক্ষমামহে, তথৈৱাস্মাকম্ অপরাধান্ ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝယံ ယထာ နိဇာပရာဓိနး က္ၐမာမဟေ, တထဲဝါသ္မာကမ် အပရာဓာန် က္ၐမသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vayaM yathA nijAparAdhinaH kSamAmahE, tathaivAsmAkam aparAdhAn kSamasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:12
25 अन्तरसन्दर्भाः  

yasmādanekeṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśoṇitaṁ tadetat|


tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaṭṭopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaṇaṁ jātam|


aparañca yuṣmāsu prārthayituṁ samutthiteṣu yadi kopi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kṛte yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyate|


yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahe tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmano rakṣa|


aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?


aparañca parān doṣiṇo mā kuruta tasmād yūyaṁ doṣīkṛtā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; pareṣāṁ doṣān kṣamadhvaṁ tasmād yuṣmākamapi doṣāḥ kṣamiṣyante|


ato he bhrātaraḥ, anena janena pāpamocanaṁ bhavatīti yuṣmān prati pracāritam āste|


vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


yūyaṁ parasparaṁ hitaiṣiṇaḥ komalāntaḥkaraṇāśca bhavata| aparam īśvaraḥ khrīṣṭena yadvad yuṣmākaṁ doṣān kṣamitavān tadvad yūyamapi parasparaṁ kṣamadhvaṁ|


yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्