Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 melayitāro mānavā dhanyāḥ, yasmāt ta īścarasya santānatvena vikhyāsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 মেলযিতাৰো মানৱা ধন্যাঃ, যস্মাৎ ত ঈশ্চৰস্য সন্তানৎৱেন ৱিখ্যাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 মেলযিতারো মানৱা ধন্যাঃ, যস্মাৎ ত ঈশ্চরস্য সন্তানৎৱেন ৱিখ্যাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 မေလယိတာရော မာနဝါ ဓနျား, ယသ္မာတ် တ ဤၑ္စရသျ သန္တာနတွေန ဝိချာသျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 mElayitArO mAnavA dhanyAH, yasmAt ta Izcarasya santAnatvEna vikhyAsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:9
31 अन्तरसन्दर्भाः  

tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|


tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|


te puna rna mriyante kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadṛśāśca bhavanti|


ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|


tatpare 'hani teṣām ubhayo rjanayo rvākkalaha upasthite sati mūsāḥ samīpaṁ gatvā tayo rmelanaṁ karttuṁ matiṁ kṛtvā kathayāmāsa, he mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?


yadi bhavituṁ śakyate tarhi yathāśakti sarvvalokaiḥ saha nirvvirodhena kālaṁ yāpayata|


yato yāvanto lokā īśvarasyātmanākṛṣyante te sarvva īśvarasya santānā bhavanti|


aparañca vayam īśvarasya santānā etasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|


yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apekṣate|


kiñcaiko bhrātā bhrātrānyena kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadate? yaṣmanmadhye vivādā vidyanta etadapi yuṣmākaṁ doṣaḥ|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


ato vayaṁ khrīṣṭasya vinimayena dautyaṁ karmma sampādayāmahe, īśvaraścāsmābhi ryuṣmān yāyācyate tataḥ khrīṣṭasya vinimayena vayaṁ yuṣmān prārthayāmahe yūyamīśvareṇa sandhatta|


kiñca premānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


ato bandirahaṁ prabho rnāmnā yuṣmān vinaye yūyaṁ yenāhvānenāhūtāstadupayuktarūpeṇa


he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|


yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|


aparañca sarvvaiḥ sārtham eेkyabhāvaṁ yacca vinā parameśvarasya darśanaṁ kenāpi na lapsyate tat pavitratvaṁ ceṣṭadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्