Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:45 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

45 tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তত্ৰ যঃ সতামসতাঞ্চোপৰি প্ৰভাকৰম্ উদাযযতি, তথা ধাৰ্ম্মিকানামধাৰ্ম্মিকানাঞ্চোপৰি নীৰং ৱৰ্ষযতি তাদৃশো যো যুষ্মাকং স্ৱৰ্গস্থঃ পিতা, যূযং তস্যৈৱ সন্তানা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তত্র যঃ সতামসতাঞ্চোপরি প্রভাকরম্ উদাযযতি, তথা ধার্ম্মিকানামধার্ম্মিকানাঞ্চোপরি নীরং ৱর্ষযতি তাদৃশো যো যুষ্মাকং স্ৱর্গস্থঃ পিতা, যূযং তস্যৈৱ সন্তানা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တတြ ယး သတာမသတာဉ္စောပရိ ပြဘာကရမ် ဥဒါယယတိ, တထာ ဓာရ္မ္မိကာနာမဓာရ္မ္မိကာနာဉ္စောပရိ နီရံ ဝရ္ၐယတိ တာဒၖၑော ယော ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာ, ယူယံ တသျဲဝ သန္တာနာ ဘဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:45
10 अन्तरसन्दर्भाः  

melayitāro mānavā dhanyāḥ, yasmāt ta īścarasya santānatvena vikhyāsyanti|


ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|


tenaiva yadi parasparaṁ prīyadhve tarhi lakṣaṇenānena yūyaṁ mama śiṣyā iti sarvve jñātuṁ śakṣyanti|


tathāpi ākāśāt toyavarṣaṇena nānāprakāraśasyotpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadena ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|


ato yūyaṁ priyabālakā iveśvarasyānukāriṇo bhavata,


īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lokānāṁ madhye tiṣṭhata,


yaḥ kaścid īśvarāt jātaḥ sa pāpācāraṁ na karoti yatastasya vīryyaṁ tasmin tiṣṭhati pāpācāraṁ karttuñca na śaknoti yataḥ sa īśvarāt jātaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्