Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 abhimānahīnā janā dhanyāḥ, yataste svargīyarājyam adhikariṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अभिमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অভিমানহীনা জনা ধন্যাঃ, যতস্তে স্ৱৰ্গীযৰাজ্যম্ অধিকৰিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অভিমানহীনা জনা ধন্যাঃ, যতস্তে স্ৱর্গীযরাজ্যম্ অধিকরিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အဘိမာနဟီနာ ဇနာ ဓနျား, ယတသ္တေ သွရ္ဂီယရာဇျမ် အဓိကရိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 abhimAnahInA janA dhanyAH, yatastE svargIyarAjyam adhikariSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:3
55 अन्तरसन्दर्भाः  

etasminneva samaye yīśuḥ punaruvāca, he svargapṛthivyorekādhipate pitastvaṁ jñānavato viduṣaśca lokān pratyetāni na prakāśya bālakān prati prakāśitavān, iti hetostvāṁ dhanyaṁ vadāmi|


kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣante; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyate|


kintu yīśuruvāca, śiśavo madantikam āgacchantu, tān mā vārayata, etādṛśāṁ śiśūnāmeva svargarājyaṁ|


prabhurāgatya yaṁ dāsaṁ tathācarantaṁ vīkṣate, saeva dhanyaḥ|


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkṛta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|


anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavekṣyanti;


yīśustad dṛṣṭvā krudhyan jagāda, mannikaṭam āgantuṁ śiśūn mā vārayata, yata etādṛśā īśvararājyādhikāriṇaḥ|


kintu sokathayat ye parameśvarasya kathāṁ śrutvā tadanurūpam ācaranti taeva dhanyāḥ|


yuṣmānahaṁ vadāmi, tayordvayo rmadhye kevalaḥ karasañcāyī puṇyavattvena gaṇito nijagṛhaṁ jagāma, yato yaḥ kaścit svamunnamayati sa nāmayiṣyate kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|


etatkāraṇāt pitrā yathā madarthaṁ rājyamekaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|


tasmān mama rājye bhojanāsane ca bhojanapāne kariṣyadhve siṁhāsaneṣūpaviśya cesrāyelīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhve|


ātmā tu parameśasya madīyopari vidyate| daridreṣu susaṁvādaṁ vaktuṁ māṁ sobhiṣiktavān| bhagnāntaḥ karaṇāllokān susvasthān karttumeva ca| bandīkṛteṣu lokeṣu mukte rghoṣayituṁ vacaḥ| netrāṇi dātumandhebhyastrātuṁ baddhajanānapi|


yīśurakathayat, he thomā māṁ nirīkṣya viśvasiṣi ye na dṛṣṭvā viśvasanti taeva dhanyāḥ|


yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tṛṇapuṣpavat kṣayaṁ gamiṣyati|


yo janaḥ parīkṣāṁ sahate sa eva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svapremakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyate|


he mama priyabhrātaraḥ, śṛṇuta, saṁsāre ye daridrāstān īśvaro viśvāsena dhaninaḥ svapremakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridro yuṣmābhiravajñāyate|


sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|


amutavṛkṣasyādhikāraprāptyarthaṁ dvārai rnagarapraveśārthañca ye tasyājñāḥ pālayanti ta eva dhanyāḥ|


ahaṁ dhanī samṛddhaścāsmi mama kasyāpyabhāvo na bhavatīti tvaṁ vadasi kintu tvameva duḥkhārtto durgato daridro 'ndho nagnaścāsi tat tvayā nāvagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्