Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 tarhi tasyā vedyāḥ samīpe nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tena sārddhaṁ mila, paścāt āgatya nijanaivedyaṁ nivedaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তৰ্হি তস্যা ৱেদ্যাঃ সমীপে নিজনৈৱৈদ্যং নিধায তদৈৱ গৎৱা পূৰ্ৱ্ৱং তেন সাৰ্দ্ধং মিল, পশ্চাৎ আগত্য নিজনৈৱেদ্যং নিৱেদয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তর্হি তস্যা ৱেদ্যাঃ সমীপে নিজনৈৱৈদ্যং নিধায তদৈৱ গৎৱা পূর্ৱ্ৱং তেন সার্দ্ধং মিল, পশ্চাৎ আগত্য নিজনৈৱেদ্যং নিৱেদয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တရှိ တသျာ ဝေဒျား သမီပေ နိဇနဲဝဲဒျံ နိဓာယ တဒဲဝ ဂတွာ ပူရွွံ တေန သာရ္ဒ္ဓံ မိလ, ပၑ္စာတ် အာဂတျ နိဇနဲဝေဒျံ နိဝေဒယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tarhi tasyA vEdyAH samIpE nijanaivaidyaM nidhAya tadaiva gatvA pUrvvaM tEna sArddhaM mila, pazcAt Agatya nijanaivEdyaM nivEdaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:24
13 अन्तरसन्दर्भाः  

hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ podināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; ime yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ|


ato vedyāḥ samīpaṁ nijanaivedye samānīte'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi doṣī vidyase, tadānīṁ tava tasya smṛti rjāyate ca,


lavaṇaṁ bhadraṁ kintu yadi lavaṇe svādutā na tiṣṭhati, tarhi katham āsvādyuktaṁ kariṣyatha? yūyaṁ lavaṇayuktā bhavata parasparaṁ prema kuruta|


tasmāt mānavenāgra ātmāna parīkṣya paścād eṣa pūpo bhujyatāṁ kaṁsenānena ca pīyatāṁ|


ato mamābhimatamidaṁ puruṣaiḥ krodhasandehau vinā pavitrakarān uttolya sarvvasmin sthāne prārthanā kriyatāṁ|


yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्