Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 yūyaṁ jagati dīptirūpāḥ, bhūdharopari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যূযং জগতি দীপ্তিৰূপাঃ, ভূধৰোপৰি স্থিতং নগৰং গুপ্তং ভৱিতুং নহি শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যূযং জগতি দীপ্তিরূপাঃ, ভূধরোপরি স্থিতং নগরং গুপ্তং ভৱিতুং নহি শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယူယံ ဇဂတိ ဒီပ္တိရူပါး, ဘူဓရောပရိ သ္ထိတံ နဂရံ ဂုပ္တံ ဘဝိတုံ နဟိ ၑက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yUyaM jagati dIptirUpAH, bhUdharOpari sthitaM nagaraM guptaM bhavituM nahi zakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:14
16 अन्तरसन्दर्भाः  

ataeva yāvatkālaṁ yuṣmākaṁ nikaṭe jyotirāste tāvatkālaṁ jyotīrūpasantānā bhavituṁ jyotiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tebhyaḥ svaṁ guptavān|


yohan dedīpyamāno dīpa iva tejasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|


tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagato jyotiḥsvarūposmi|


aparam apratyayibhiḥ sārddhaṁ yūyam ekayuge baddhā mā bhūta, yasmād dharmmādharmmayoḥ kaḥ sambandho'sti? timireṇa sarddhaṁ prabhāyā vā kā tulanāsti?


īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lokānāṁ madhye tiṣṭhata,


sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|


mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|


ataḥ kutaḥ patito 'si tat smṛtvā manaḥ parāvarttya pūrvvīyakriyāḥ kuru na cet tvayā manasi na parivarttite 'haṁ tūrṇam āgatya tava dīpavṛkṣaṁ svasthānād apasārayiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्